उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखिता / उच्श्लाखिता
उच्छ्लाखितारौ / उच्श्लाखितारौ
उच्छ्लाखितारः / उच्श्लाखितारः
मध्यम
उच्छ्लाखितासि / उच्श्लाखितासि
उच्छ्लाखितास्थः / उच्श्लाखितास्थः
उच्छ्लाखितास्थ / उच्श्लाखितास्थ
उत्तम
उच्छ्लाखितास्मि / उच्श्लाखितास्मि
उच्छ्लाखितास्वः / उच्श्लाखितास्वः
उच्छ्लाखितास्मः / उच्श्लाखितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखिता / उच्श्लाखिता
उच्छ्लाखितारौ / उच्श्लाखितारौ
उच्छ्लाखितारः / उच्श्लाखितारः
मध्यम
उच्छ्लाखितासे / उच्श्लाखितासे
उच्छ्लाखितासाथे / उच्श्लाखितासाथे
उच्छ्लाखिताध्वे / उच्श्लाखिताध्वे
उत्तम
उच्छ्लाखिताहे / उच्श्लाखिताहे
उच्छ्लाखितास्वहे / उच्श्लाखितास्वहे
उच्छ्लाखितास्महे / उच्श्लाखितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः