श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - लुट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
श्लाखिता
श्लाखितारौ
श्लाखितारः
मध्यम
श्लाखितासि
श्लाखितास्थः
श्लाखितास्थ
उत्तम
श्लाखितास्मि
श्लाखितास्वः
श्लाखितास्मः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
श्लाखिता
श्लाखितारौ
श्लाखितारः
मध्यम
श्लाखितासे
श्लाखितासाथे
श्लाखिताध्वे
उत्तम
श्लाखिताहे
श्लाखितास्वहे
श्लाखितास्महे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः