उत् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदचकिष्ट
उदचकिषाताम्
उदचकिषत
मध्यम
उदचकिष्ठाः
उदचकिषाथाम्
उदचकिढ्वम्
उत्तम
उदचकिषि
उदचकिष्वहि
उदचकिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदचाकि
उदचकिषाताम्
उदचकिषत
मध्यम
उदचकिष्ठाः
उदचकिषाथाम्
उदचकिढ्वम्
उत्तम
उदचकिषि
उदचकिष्वहि
उदचकिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः