चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचकिष्ट
अचकिषाताम्
अचकिषत
मध्यम
अचकिष्ठाः
अचकिषाथाम्
अचकिढ्वम्
उत्तम
अचकिषि
अचकिष्वहि
अचकिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचाकि
अचकिषाताम्
अचकिषत
मध्यम
अचकिष्ठाः
अचकिषाथाम्
अचकिढ्वम्
उत्तम
अचकिषि
अचकिष्वहि
अचकिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः