उत् + कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उत्क्रक्ष्यति / उत्कर्क्ष्यति
उत्क्रक्ष्यतः / उत्कर्क्ष्यतः
उत्क्रक्ष्यन्ति / उत्कर्क्ष्यन्ति
मध्यम
उत्क्रक्ष्यसि / उत्कर्क्ष्यसि
उत्क्रक्ष्यथः / उत्कर्क्ष्यथः
उत्क्रक्ष्यथ / उत्कर्क्ष्यथ
उत्तम
उत्क्रक्ष्यामि / उत्कर्क्ष्यामि
उत्क्रक्ष्यावः / उत्कर्क्ष्यावः
उत्क्रक्ष्यामः / उत्कर्क्ष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्क्रक्ष्यते / उत्कर्क्ष्यते
उत्क्रक्ष्येते / उत्कर्क्ष्येते
उत्क्रक्ष्यन्ते / उत्कर्क्ष्यन्ते
मध्यम
उत्क्रक्ष्यसे / उत्कर्क्ष्यसे
उत्क्रक्ष्येथे / उत्कर्क्ष्येथे
उत्क्रक्ष्यध्वे / उत्कर्क्ष्यध्वे
उत्तम
उत्क्रक्ष्ये / उत्कर्क्ष्ये
उत्क्रक्ष्यावहे / उत्कर्क्ष्यावहे
उत्क्रक्ष्यामहे / उत्कर्क्ष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्क्रक्ष्यते / उत्कर्क्ष्यते
उत्क्रक्ष्येते / उत्कर्क्ष्येते
उत्क्रक्ष्यन्ते / उत्कर्क्ष्यन्ते
मध्यम
उत्क्रक्ष्यसे / उत्कर्क्ष्यसे
उत्क्रक्ष्येथे / उत्कर्क्ष्येथे
उत्क्रक्ष्यध्वे / उत्कर्क्ष्यध्वे
उत्तम
उत्क्रक्ष्ये / उत्कर्क्ष्ये
उत्क्रक्ष्यावहे / उत्कर्क्ष्यावहे
उत्क्रक्ष्यामहे / उत्कर्क्ष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः