इङ्ग् + सन् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
इञ्जिगिषाञ्चकार / इञ्जिगिषांचकार / इञ्जिगिषाम्बभूव / इञ्जिगिषांबभूव / इञ्जिगिषामास
इञ्जिगिषाञ्चक्रतुः / इञ्जिगिषांचक्रतुः / इञ्जिगिषाम्बभूवतुः / इञ्जिगिषांबभूवतुः / इञ्जिगिषामासतुः
इञ्जिगिषाञ्चक्रुः / इञ्जिगिषांचक्रुः / इञ्जिगिषाम्बभूवुः / इञ्जिगिषांबभूवुः / इञ्जिगिषामासुः
मध्यम
इञ्जिगिषाञ्चकर्थ / इञ्जिगिषांचकर्थ / इञ्जिगिषाम्बभूविथ / इञ्जिगिषांबभूविथ / इञ्जिगिषामासिथ
इञ्जिगिषाञ्चक्रथुः / इञ्जिगिषांचक्रथुः / इञ्जिगिषाम्बभूवथुः / इञ्जिगिषांबभूवथुः / इञ्जिगिषामासथुः
इञ्जिगिषाञ्चक्र / इञ्जिगिषांचक्र / इञ्जिगिषाम्बभूव / इञ्जिगिषांबभूव / इञ्जिगिषामास
उत्तम
इञ्जिगिषाञ्चकर / इञ्जिगिषांचकर / इञ्जिगिषाञ्चकार / इञ्जिगिषांचकार / इञ्जिगिषाम्बभूव / इञ्जिगिषांबभूव / इञ्जिगिषामास
इञ्जिगिषाञ्चकृव / इञ्जिगिषांचकृव / इञ्जिगिषाम्बभूविव / इञ्जिगिषांबभूविव / इञ्जिगिषामासिव
इञ्जिगिषाञ्चकृम / इञ्जिगिषांचकृम / इञ्जिगिषाम्बभूविम / इञ्जिगिषांबभूविम / इञ्जिगिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इञ्जिगिषाञ्चक्रे / इञ्जिगिषांचक्रे / इञ्जिगिषाम्बभूवे / इञ्जिगिषांबभूवे / इञ्जिगिषामाहे
इञ्जिगिषाञ्चक्राते / इञ्जिगिषांचक्राते / इञ्जिगिषाम्बभूवाते / इञ्जिगिषांबभूवाते / इञ्जिगिषामासाते
इञ्जिगिषाञ्चक्रिरे / इञ्जिगिषांचक्रिरे / इञ्जिगिषाम्बभूविरे / इञ्जिगिषांबभूविरे / इञ्जिगिषामासिरे
मध्यम
इञ्जिगिषाञ्चकृषे / इञ्जिगिषांचकृषे / इञ्जिगिषाम्बभूविषे / इञ्जिगिषांबभूविषे / इञ्जिगिषामासिषे
इञ्जिगिषाञ्चक्राथे / इञ्जिगिषांचक्राथे / इञ्जिगिषाम्बभूवाथे / इञ्जिगिषांबभूवाथे / इञ्जिगिषामासाथे
इञ्जिगिषाञ्चकृढ्वे / इञ्जिगिषांचकृढ्वे / इञ्जिगिषाम्बभूविध्वे / इञ्जिगिषांबभूविध्वे / इञ्जिगिषाम्बभूविढ्वे / इञ्जिगिषांबभूविढ्वे / इञ्जिगिषामासिध्वे
उत्तम
इञ्जिगिषाञ्चक्रे / इञ्जिगिषांचक्रे / इञ्जिगिषाम्बभूवे / इञ्जिगिषांबभूवे / इञ्जिगिषामाहे
इञ्जिगिषाञ्चकृवहे / इञ्जिगिषांचकृवहे / इञ्जिगिषाम्बभूविवहे / इञ्जिगिषांबभूविवहे / इञ्जिगिषामासिवहे
इञ्जिगिषाञ्चकृमहे / इञ्जिगिषांचकृमहे / इञ्जिगिषाम्बभूविमहे / इञ्जिगिषांबभूविमहे / इञ्जिगिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः