इङ्ग् + णिच् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
इङ्गयाञ्चकार / इङ्गयांचकार / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
इङ्गयाञ्चक्रतुः / इङ्गयांचक्रतुः / इङ्गयाम्बभूवतुः / इङ्गयांबभूवतुः / इङ्गयामासतुः
इङ्गयाञ्चक्रुः / इङ्गयांचक्रुः / इङ्गयाम्बभूवुः / इङ्गयांबभूवुः / इङ्गयामासुः
मध्यम
इङ्गयाञ्चकर्थ / इङ्गयांचकर्थ / इङ्गयाम्बभूविथ / इङ्गयांबभूविथ / इङ्गयामासिथ
इङ्गयाञ्चक्रथुः / इङ्गयांचक्रथुः / इङ्गयाम्बभूवथुः / इङ्गयांबभूवथुः / इङ्गयामासथुः
इङ्गयाञ्चक्र / इङ्गयांचक्र / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
उत्तम
इङ्गयाञ्चकर / इङ्गयांचकर / इङ्गयाञ्चकार / इङ्गयांचकार / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
इङ्गयाञ्चकृव / इङ्गयांचकृव / इङ्गयाम्बभूविव / इङ्गयांबभूविव / इङ्गयामासिव
इङ्गयाञ्चकृम / इङ्गयांचकृम / इङ्गयाम्बभूविम / इङ्गयांबभूविम / इङ्गयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इङ्गयाञ्चक्रे / इङ्गयांचक्रे / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
इङ्गयाञ्चक्राते / इङ्गयांचक्राते / इङ्गयाम्बभूवतुः / इङ्गयांबभूवतुः / इङ्गयामासतुः
इङ्गयाञ्चक्रिरे / इङ्गयांचक्रिरे / इङ्गयाम्बभूवुः / इङ्गयांबभूवुः / इङ्गयामासुः
मध्यम
इङ्गयाञ्चकृषे / इङ्गयांचकृषे / इङ्गयाम्बभूविथ / इङ्गयांबभूविथ / इङ्गयामासिथ
इङ्गयाञ्चक्राथे / इङ्गयांचक्राथे / इङ्गयाम्बभूवथुः / इङ्गयांबभूवथुः / इङ्गयामासथुः
इङ्गयाञ्चकृढ्वे / इङ्गयांचकृढ्वे / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
उत्तम
इङ्गयाञ्चक्रे / इङ्गयांचक्रे / इङ्गयाम्बभूव / इङ्गयांबभूव / इङ्गयामास
इङ्गयाञ्चकृवहे / इङ्गयांचकृवहे / इङ्गयाम्बभूविव / इङ्गयांबभूविव / इङ्गयामासिव
इङ्गयाञ्चकृमहे / इङ्गयांचकृमहे / इङ्गयाम्बभूविम / इङ्गयांबभूविम / इङ्गयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
इङ्गयाञ्चक्रे / इङ्गयांचक्रे / इङ्गयाम्बभूवे / इङ्गयांबभूवे / इङ्गयामाहे
इङ्गयाञ्चक्राते / इङ्गयांचक्राते / इङ्गयाम्बभूवाते / इङ्गयांबभूवाते / इङ्गयामासाते
इङ्गयाञ्चक्रिरे / इङ्गयांचक्रिरे / इङ्गयाम्बभूविरे / इङ्गयांबभूविरे / इङ्गयामासिरे
मध्यम
इङ्गयाञ्चकृषे / इङ्गयांचकृषे / इङ्गयाम्बभूविषे / इङ्गयांबभूविषे / इङ्गयामासिषे
इङ्गयाञ्चक्राथे / इङ्गयांचक्राथे / इङ्गयाम्बभूवाथे / इङ्गयांबभूवाथे / इङ्गयामासाथे
इङ्गयाञ्चकृढ्वे / इङ्गयांचकृढ्वे / इङ्गयाम्बभूविध्वे / इङ्गयांबभूविध्वे / इङ्गयाम्बभूविढ्वे / इङ्गयांबभूविढ्वे / इङ्गयामासिध्वे
उत्तम
इङ्गयाञ्चक्रे / इङ्गयांचक्रे / इङ्गयाम्बभूवे / इङ्गयांबभूवे / इङ्गयामाहे
इङ्गयाञ्चकृवहे / इङ्गयांचकृवहे / इङ्गयाम्बभूविवहे / इङ्गयांबभूविवहे / इङ्गयामासिवहे
इङ्गयाञ्चकृमहे / इङ्गयांचकृमहे / इङ्गयाम्बभूविमहे / इङ्गयांबभूविमहे / इङ्गयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः