इख् + सन् धातुरूपाणि - इखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
एचिखिषाञ्चकार / एचिखिषांचकार / एचिखिषाम्बभूव / एचिखिषांबभूव / एचिखिषामास
एचिखिषाञ्चक्रतुः / एचिखिषांचक्रतुः / एचिखिषाम्बभूवतुः / एचिखिषांबभूवतुः / एचिखिषामासतुः
एचिखिषाञ्चक्रुः / एचिखिषांचक्रुः / एचिखिषाम्बभूवुः / एचिखिषांबभूवुः / एचिखिषामासुः
मध्यम
एचिखिषाञ्चकर्थ / एचिखिषांचकर्थ / एचिखिषाम्बभूविथ / एचिखिषांबभूविथ / एचिखिषामासिथ
एचिखिषाञ्चक्रथुः / एचिखिषांचक्रथुः / एचिखिषाम्बभूवथुः / एचिखिषांबभूवथुः / एचिखिषामासथुः
एचिखिषाञ्चक्र / एचिखिषांचक्र / एचिखिषाम्बभूव / एचिखिषांबभूव / एचिखिषामास
उत्तम
एचिखिषाञ्चकर / एचिखिषांचकर / एचिखिषाञ्चकार / एचिखिषांचकार / एचिखिषाम्बभूव / एचिखिषांबभूव / एचिखिषामास
एचिखिषाञ्चकृव / एचिखिषांचकृव / एचिखिषाम्बभूविव / एचिखिषांबभूविव / एचिखिषामासिव
एचिखिषाञ्चकृम / एचिखिषांचकृम / एचिखिषाम्बभूविम / एचिखिषांबभूविम / एचिखिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
एचिखिषाञ्चक्रे / एचिखिषांचक्रे / एचिखिषाम्बभूवे / एचिखिषांबभूवे / एचिखिषामाहे
एचिखिषाञ्चक्राते / एचिखिषांचक्राते / एचिखिषाम्बभूवाते / एचिखिषांबभूवाते / एचिखिषामासाते
एचिखिषाञ्चक्रिरे / एचिखिषांचक्रिरे / एचिखिषाम्बभूविरे / एचिखिषांबभूविरे / एचिखिषामासिरे
मध्यम
एचिखिषाञ्चकृषे / एचिखिषांचकृषे / एचिखिषाम्बभूविषे / एचिखिषांबभूविषे / एचिखिषामासिषे
एचिखिषाञ्चक्राथे / एचिखिषांचक्राथे / एचिखिषाम्बभूवाथे / एचिखिषांबभूवाथे / एचिखिषामासाथे
एचिखिषाञ्चकृढ्वे / एचिखिषांचकृढ्वे / एचिखिषाम्बभूविध्वे / एचिखिषांबभूविध्वे / एचिखिषाम्बभूविढ्वे / एचिखिषांबभूविढ्वे / एचिखिषामासिध्वे
उत्तम
एचिखिषाञ्चक्रे / एचिखिषांचक्रे / एचिखिषाम्बभूवे / एचिखिषांबभूवे / एचिखिषामाहे
एचिखिषाञ्चकृवहे / एचिखिषांचकृवहे / एचिखिषाम्बभूविवहे / एचिखिषांबभूविवहे / एचिखिषामासिवहे
एचिखिषाञ्चकृमहे / एचिखिषांचकृमहे / एचिखिषाम्बभूविमहे / एचिखिषांबभूविमहे / एचिखिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः