इख् + णिच्+सन् धातुरूपाणि - इखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
एचिखयिषाञ्चकार / एचिखयिषांचकार / एचिखयिषाम्बभूव / एचिखयिषांबभूव / एचिखयिषामास
एचिखयिषाञ्चक्रतुः / एचिखयिषांचक्रतुः / एचिखयिषाम्बभूवतुः / एचिखयिषांबभूवतुः / एचिखयिषामासतुः
एचिखयिषाञ्चक्रुः / एचिखयिषांचक्रुः / एचिखयिषाम्बभूवुः / एचिखयिषांबभूवुः / एचिखयिषामासुः
मध्यम
एचिखयिषाञ्चकर्थ / एचिखयिषांचकर्थ / एचिखयिषाम्बभूविथ / एचिखयिषांबभूविथ / एचिखयिषामासिथ
एचिखयिषाञ्चक्रथुः / एचिखयिषांचक्रथुः / एचिखयिषाम्बभूवथुः / एचिखयिषांबभूवथुः / एचिखयिषामासथुः
एचिखयिषाञ्चक्र / एचिखयिषांचक्र / एचिखयिषाम्बभूव / एचिखयिषांबभूव / एचिखयिषामास
उत्तम
एचिखयिषाञ्चकर / एचिखयिषांचकर / एचिखयिषाञ्चकार / एचिखयिषांचकार / एचिखयिषाम्बभूव / एचिखयिषांबभूव / एचिखयिषामास
एचिखयिषाञ्चकृव / एचिखयिषांचकृव / एचिखयिषाम्बभूविव / एचिखयिषांबभूविव / एचिखयिषामासिव
एचिखयिषाञ्चकृम / एचिखयिषांचकृम / एचिखयिषाम्बभूविम / एचिखयिषांबभूविम / एचिखयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
एचिखयिषाञ्चक्रे / एचिखयिषांचक्रे / एचिखयिषाम्बभूव / एचिखयिषांबभूव / एचिखयिषामास
एचिखयिषाञ्चक्राते / एचिखयिषांचक्राते / एचिखयिषाम्बभूवतुः / एचिखयिषांबभूवतुः / एचिखयिषामासतुः
एचिखयिषाञ्चक्रिरे / एचिखयिषांचक्रिरे / एचिखयिषाम्बभूवुः / एचिखयिषांबभूवुः / एचिखयिषामासुः
मध्यम
एचिखयिषाञ्चकृषे / एचिखयिषांचकृषे / एचिखयिषाम्बभूविथ / एचिखयिषांबभूविथ / एचिखयिषामासिथ
एचिखयिषाञ्चक्राथे / एचिखयिषांचक्राथे / एचिखयिषाम्बभूवथुः / एचिखयिषांबभूवथुः / एचिखयिषामासथुः
एचिखयिषाञ्चकृढ्वे / एचिखयिषांचकृढ्वे / एचिखयिषाम्बभूव / एचिखयिषांबभूव / एचिखयिषामास
उत्तम
एचिखयिषाञ्चक्रे / एचिखयिषांचक्रे / एचिखयिषाम्बभूव / एचिखयिषांबभूव / एचिखयिषामास
एचिखयिषाञ्चकृवहे / एचिखयिषांचकृवहे / एचिखयिषाम्बभूविव / एचिखयिषांबभूविव / एचिखयिषामासिव
एचिखयिषाञ्चकृमहे / एचिखयिषांचकृमहे / एचिखयिषाम्बभूविम / एचिखयिषांबभूविम / एचिखयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
एचिखयिषाञ्चक्रे / एचिखयिषांचक्रे / एचिखयिषाम्बभूवे / एचिखयिषांबभूवे / एचिखयिषामाहे
एचिखयिषाञ्चक्राते / एचिखयिषांचक्राते / एचिखयिषाम्बभूवाते / एचिखयिषांबभूवाते / एचिखयिषामासाते
एचिखयिषाञ्चक्रिरे / एचिखयिषांचक्रिरे / एचिखयिषाम्बभूविरे / एचिखयिषांबभूविरे / एचिखयिषामासिरे
मध्यम
एचिखयिषाञ्चकृषे / एचिखयिषांचकृषे / एचिखयिषाम्बभूविषे / एचिखयिषांबभूविषे / एचिखयिषामासिषे
एचिखयिषाञ्चक्राथे / एचिखयिषांचक्राथे / एचिखयिषाम्बभूवाथे / एचिखयिषांबभूवाथे / एचिखयिषामासाथे
एचिखयिषाञ्चकृढ्वे / एचिखयिषांचकृढ्वे / एचिखयिषाम्बभूविध्वे / एचिखयिषांबभूविध्वे / एचिखयिषाम्बभूविढ्वे / एचिखयिषांबभूविढ्वे / एचिखयिषामासिध्वे
उत्तम
एचिखयिषाञ्चक्रे / एचिखयिषांचक्रे / एचिखयिषाम्बभूवे / एचिखयिषांबभूवे / एचिखयिषामाहे
एचिखयिषाञ्चकृवहे / एचिखयिषांचकृवहे / एचिखयिषाम्बभूविवहे / एचिखयिषांबभूविवहे / एचिखयिषामासिवहे
एचिखयिषाञ्चकृमहे / एचिखयिषांचकृमहे / एचिखयिषाम्बभूविमहे / एचिखयिषांबभूविमहे / एचिखयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः