आङ् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आरराद
आरेदतुः
आरेदुः
मध्यम
आरेदिथ
आरेदथुः
आरेद
उत्तम
आररद / आरराद
आरेदिव
आरेदिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आरेदे
आरेदाते
आरेदिरे
मध्यम
आरेदिषे
आरेदाथे
आरेदिध्वे
उत्तम
आरेदे
आरेदिवहे
आरेदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः