रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रराद
रेदतुः
रेदुः
मध्यम
रेदिथ
रेदथुः
रेद
उत्तम
ररद / रराद
रेदिव
रेदिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रेदे
रेदाते
रेदिरे
मध्यम
रेदिषे
रेदाथे
रेदिध्वे
उत्तम
रेदे
रेदिवहे
रेदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः