आङ् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आरदति
आरदतः
आरदन्ति
मध्यम
आरदसि
आरदथः
आरदथ
उत्तम
आरदामि
आरदावः
आरदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आरद्यते
आरद्येते
आरद्यन्ते
मध्यम
आरद्यसे
आरद्येथे
आरद्यध्वे
उत्तम
आरद्ये
आरद्यावहे
आरद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः