रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रदति
रदतः
रदन्ति
मध्यम
रदसि
रदथः
रदथ
उत्तम
रदामि
रदावः
रदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रद्यते
रद्येते
रद्यन्ते
मध्यम
रद्यसे
रद्येथे
रद्यध्वे
उत्तम
रद्ये
रद्यावहे
रद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः