आङ् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आचकते
आचकेते
आचकन्ते
मध्यम
आचकसे
आचकेथे
आचकध्वे
उत्तम
आचके
आचकावहे
आचकामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आचक्यते
आचक्येते
आचक्यन्ते
मध्यम
आचक्यसे
आचक्येथे
आचक्यध्वे
उत्तम
आचक्ये
आचक्यावहे
आचक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः