अव + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवचकते
अवचकेते
अवचकन्ते
मध्यम
अवचकसे
अवचकेथे
अवचकध्वे
उत्तम
अवचके
अवचकावहे
अवचकामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवचक्यते
अवचक्येते
अवचक्यन्ते
मध्यम
अवचक्यसे
अवचक्येथे
अवचक्यध्वे
उत्तम
अवचक्ये
अवचक्यावहे
अवचक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः