आङ् + गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
आगुर्दाञ्चक्राते / आगुर्दांचक्राते / आगुर्दाम्बभूवतुः / आगुर्दांबभूवतुः / आगुर्दामासतुः
आगुर्दाञ्चक्रिरे / आगुर्दांचक्रिरे / आगुर्दाम्बभूवुः / आगुर्दांबभूवुः / आगुर्दामासुः
मध्यम
आगुर्दाञ्चकृषे / आगुर्दांचकृषे / आगुर्दाम्बभूविथ / आगुर्दांबभूविथ / आगुर्दामासिथ
आगुर्दाञ्चक्राथे / आगुर्दांचक्राथे / आगुर्दाम्बभूवथुः / आगुर्दांबभूवथुः / आगुर्दामासथुः
आगुर्दाञ्चकृढ्वे / आगुर्दांचकृढ्वे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
उत्तम
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूव / आगुर्दांबभूव / आगुर्दामास
आगुर्दाञ्चकृवहे / आगुर्दांचकृवहे / आगुर्दाम्बभूविव / आगुर्दांबभूविव / आगुर्दामासिव
आगुर्दाञ्चकृमहे / आगुर्दांचकृमहे / आगुर्दाम्बभूविम / आगुर्दांबभूविम / आगुर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूवे / आगुर्दांबभूवे / आगुर्दामाहे
आगुर्दाञ्चक्राते / आगुर्दांचक्राते / आगुर्दाम्बभूवाते / आगुर्दांबभूवाते / आगुर्दामासाते
आगुर्दाञ्चक्रिरे / आगुर्दांचक्रिरे / आगुर्दाम्बभूविरे / आगुर्दांबभूविरे / आगुर्दामासिरे
मध्यम
आगुर्दाञ्चकृषे / आगुर्दांचकृषे / आगुर्दाम्बभूविषे / आगुर्दांबभूविषे / आगुर्दामासिषे
आगुर्दाञ्चक्राथे / आगुर्दांचक्राथे / आगुर्दाम्बभूवाथे / आगुर्दांबभूवाथे / आगुर्दामासाथे
आगुर्दाञ्चकृढ्वे / आगुर्दांचकृढ्वे / आगुर्दाम्बभूविध्वे / आगुर्दांबभूविध्वे / आगुर्दाम्बभूविढ्वे / आगुर्दांबभूविढ्वे / आगुर्दामासिध्वे
उत्तम
आगुर्दाञ्चक्रे / आगुर्दांचक्रे / आगुर्दाम्बभूवे / आगुर्दांबभूवे / आगुर्दामाहे
आगुर्दाञ्चकृवहे / आगुर्दांचकृवहे / आगुर्दाम्बभूविवहे / आगुर्दांबभूविवहे / आगुर्दामासिवहे
आगुर्दाञ्चकृमहे / आगुर्दांचकृमहे / आगुर्दाम्बभूविमहे / आगुर्दांबभूविमहे / आगुर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः