गूर्द् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
गुर्दाञ्चक्राते / गुर्दांचक्राते / गुर्दाम्बभूवतुः / गुर्दांबभूवतुः / गुर्दामासतुः
गुर्दाञ्चक्रिरे / गुर्दांचक्रिरे / गुर्दाम्बभूवुः / गुर्दांबभूवुः / गुर्दामासुः
मध्यम
गुर्दाञ्चकृषे / गुर्दांचकृषे / गुर्दाम्बभूविथ / गुर्दांबभूविथ / गुर्दामासिथ
गुर्दाञ्चक्राथे / गुर्दांचक्राथे / गुर्दाम्बभूवथुः / गुर्दांबभूवथुः / गुर्दामासथुः
गुर्दाञ्चकृढ्वे / गुर्दांचकृढ्वे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
उत्तम
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूव / गुर्दांबभूव / गुर्दामास
गुर्दाञ्चकृवहे / गुर्दांचकृवहे / गुर्दाम्बभूविव / गुर्दांबभूविव / गुर्दामासिव
गुर्दाञ्चकृमहे / गुर्दांचकृमहे / गुर्दाम्बभूविम / गुर्दांबभूविम / गुर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूवे / गुर्दांबभूवे / गुर्दामाहे
गुर्दाञ्चक्राते / गुर्दांचक्राते / गुर्दाम्बभूवाते / गुर्दांबभूवाते / गुर्दामासाते
गुर्दाञ्चक्रिरे / गुर्दांचक्रिरे / गुर्दाम्बभूविरे / गुर्दांबभूविरे / गुर्दामासिरे
मध्यम
गुर्दाञ्चकृषे / गुर्दांचकृषे / गुर्दाम्बभूविषे / गुर्दांबभूविषे / गुर्दामासिषे
गुर्दाञ्चक्राथे / गुर्दांचक्राथे / गुर्दाम्बभूवाथे / गुर्दांबभूवाथे / गुर्दामासाथे
गुर्दाञ्चकृढ्वे / गुर्दांचकृढ्वे / गुर्दाम्बभूविध्वे / गुर्दांबभूविध्वे / गुर्दाम्बभूविढ्वे / गुर्दांबभूविढ्वे / गुर्दामासिध्वे
उत्तम
गुर्दाञ्चक्रे / गुर्दांचक्रे / गुर्दाम्बभूवे / गुर्दांबभूवे / गुर्दामाहे
गुर्दाञ्चकृवहे / गुर्दांचकृवहे / गुर्दाम्बभूविवहे / गुर्दांबभूविवहे / गुर्दामासिवहे
गुर्दाञ्चकृमहे / गुर्दांचकृमहे / गुर्दाम्बभूविमहे / गुर्दांबभूविमहे / गुर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः