अव + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवघघतात् / अवघघताद् / अवघघतु
अवघघताम्
अवघघन्तु
मध्यम
अवघघतात् / अवघघताद् / अवघघ
अवघघतम्
अवघघत
उत्तम
अवघघानि
अवघघाव
अवघघाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवघघ्यताम्
अवघघ्येताम्
अवघघ्यन्ताम्
मध्यम
अवघघ्यस्व
अवघघ्येथाम्
अवघघ्यध्वम्
उत्तम
अवघघ्यै
अवघघ्यावहै
अवघघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः