घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घघतात् / घघताद् / घघतु
घघताम्
घघन्तु
मध्यम
घघतात् / घघताद् / घघ
घघतम्
घघत
उत्तम
घघानि
घघाव
घघाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घघ्यताम्
घघ्येताम्
घघ्यन्ताम्
मध्यम
घघ्यस्व
घघ्येथाम्
घघ्यध्वम्
उत्तम
घघ्यै
घघ्यावहै
घघ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः