अव + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवजघाघ
अवजघघतुः
अवजघघुः
मध्यम
अवजघघिथ
अवजघघथुः
अवजघघ
उत्तम
अवजघघ / अवजघाघ
अवजघघिव
अवजघघिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवजघघे
अवजघघाते
अवजघघिरे
मध्यम
अवजघघिषे
अवजघघाथे
अवजघघिध्वे
उत्तम
अवजघघे
अवजघघिवहे
अवजघघिमहे
 


सनादि प्रत्ययाः

उपसर्गाः