घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जघाघ
जघघतुः
जघघुः
मध्यम
जघघिथ
जघघथुः
जघघ
उत्तम
जघघ / जघाघ
जघघिव
जघघिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जघघे
जघघाते
जघघिरे
मध्यम
जघघिषे
जघघाथे
जघघिध्वे
उत्तम
जघघे
जघघिवहे
जघघिमहे
 


सनादि प्रत्ययाः

उपसर्गाः