अव + कुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवकोकेत
अवकोकेयाताम्
अवकोकेरन्
मध्यम
अवकोकेथाः
अवकोकेयाथाम्
अवकोकेध्वम्
उत्तम
अवकोकेय
अवकोकेवहि
अवकोकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवकुक्येत
अवकुक्येयाताम्
अवकुक्येरन्
मध्यम
अवकुक्येथाः
अवकुक्येयाथाम्
अवकुक्येध्वम्
उत्तम
अवकुक्येय
अवकुक्येवहि
अवकुक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः