अप + कुक् धातुरूपाणि - कुकँ आदाने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपकोकेत
अपकोकेयाताम्
अपकोकेरन्
मध्यम
अपकोकेथाः
अपकोकेयाथाम्
अपकोकेध्वम्
उत्तम
अपकोकेय
अपकोकेवहि
अपकोकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपकुक्येत
अपकुक्येयाताम्
अपकुक्येरन्
मध्यम
अपकुक्येथाः
अपकुक्येयाथाम्
अपकुक्येध्वम्
उत्तम
अपकुक्येय
अपकुक्येवहि
अपकुक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः