अर्घ् + णिच् धातुरूपाणि - अर्घँ मूल्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अर्घयाञ्चकार / अर्घयांचकार / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चक्रतुः / अर्घयांचक्रतुः / अर्घयाम्बभूवतुः / अर्घयांबभूवतुः / अर्घयामासतुः
अर्घयाञ्चक्रुः / अर्घयांचक्रुः / अर्घयाम्बभूवुः / अर्घयांबभूवुः / अर्घयामासुः
मध्यम
अर्घयाञ्चकर्थ / अर्घयांचकर्थ / अर्घयाम्बभूविथ / अर्घयांबभूविथ / अर्घयामासिथ
अर्घयाञ्चक्रथुः / अर्घयांचक्रथुः / अर्घयाम्बभूवथुः / अर्घयांबभूवथुः / अर्घयामासथुः
अर्घयाञ्चक्र / अर्घयांचक्र / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
उत्तम
अर्घयाञ्चकर / अर्घयांचकर / अर्घयाञ्चकार / अर्घयांचकार / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चकृव / अर्घयांचकृव / अर्घयाम्बभूविव / अर्घयांबभूविव / अर्घयामासिव
अर्घयाञ्चकृम / अर्घयांचकृम / अर्घयाम्बभूविम / अर्घयांबभूविम / अर्घयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्घयाञ्चक्रे / अर्घयांचक्रे / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चक्राते / अर्घयांचक्राते / अर्घयाम्बभूवतुः / अर्घयांबभूवतुः / अर्घयामासतुः
अर्घयाञ्चक्रिरे / अर्घयांचक्रिरे / अर्घयाम्बभूवुः / अर्घयांबभूवुः / अर्घयामासुः
मध्यम
अर्घयाञ्चकृषे / अर्घयांचकृषे / अर्घयाम्बभूविथ / अर्घयांबभूविथ / अर्घयामासिथ
अर्घयाञ्चक्राथे / अर्घयांचक्राथे / अर्घयाम्बभूवथुः / अर्घयांबभूवथुः / अर्घयामासथुः
अर्घयाञ्चकृढ्वे / अर्घयांचकृढ्वे / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
उत्तम
अर्घयाञ्चक्रे / अर्घयांचक्रे / अर्घयाम्बभूव / अर्घयांबभूव / अर्घयामास
अर्घयाञ्चकृवहे / अर्घयांचकृवहे / अर्घयाम्बभूविव / अर्घयांबभूविव / अर्घयामासिव
अर्घयाञ्चकृमहे / अर्घयांचकृमहे / अर्घयाम्बभूविम / अर्घयांबभूविम / अर्घयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्घयाञ्चक्रे / अर्घयांचक्रे / अर्घयाम्बभूवे / अर्घयांबभूवे / अर्घयामाहे
अर्घयाञ्चक्राते / अर्घयांचक्राते / अर्घयाम्बभूवाते / अर्घयांबभूवाते / अर्घयामासाते
अर्घयाञ्चक्रिरे / अर्घयांचक्रिरे / अर्घयाम्बभूविरे / अर्घयांबभूविरे / अर्घयामासिरे
मध्यम
अर्घयाञ्चकृषे / अर्घयांचकृषे / अर्घयाम्बभूविषे / अर्घयांबभूविषे / अर्घयामासिषे
अर्घयाञ्चक्राथे / अर्घयांचक्राथे / अर्घयाम्बभूवाथे / अर्घयांबभूवाथे / अर्घयामासाथे
अर्घयाञ्चकृढ्वे / अर्घयांचकृढ्वे / अर्घयाम्बभूविध्वे / अर्घयांबभूविध्वे / अर्घयाम्बभूविढ्वे / अर्घयांबभूविढ्वे / अर्घयामासिध्वे
उत्तम
अर्घयाञ्चक्रे / अर्घयांचक्रे / अर्घयाम्बभूवे / अर्घयांबभूवे / अर्घयामाहे
अर्घयाञ्चकृवहे / अर्घयांचकृवहे / अर्घयाम्बभूविवहे / अर्घयांबभूविवहे / अर्घयामासिवहे
अर्घयाञ्चकृमहे / अर्घयांचकृमहे / अर्घयाम्बभूविमहे / अर्घयांबभूविमहे / अर्घयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः