अर्घ् + णिच्+सन् धातुरूपाणि - अर्घँ मूल्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अर्जिघयिषाञ्चकार / अर्जिघयिषांचकार / अर्जिघयिषाम्बभूव / अर्जिघयिषांबभूव / अर्जिघयिषामास
अर्जिघयिषाञ्चक्रतुः / अर्जिघयिषांचक्रतुः / अर्जिघयिषाम्बभूवतुः / अर्जिघयिषांबभूवतुः / अर्जिघयिषामासतुः
अर्जिघयिषाञ्चक्रुः / अर्जिघयिषांचक्रुः / अर्जिघयिषाम्बभूवुः / अर्जिघयिषांबभूवुः / अर्जिघयिषामासुः
मध्यम
अर्जिघयिषाञ्चकर्थ / अर्जिघयिषांचकर्थ / अर्जिघयिषाम्बभूविथ / अर्जिघयिषांबभूविथ / अर्जिघयिषामासिथ
अर्जिघयिषाञ्चक्रथुः / अर्जिघयिषांचक्रथुः / अर्जिघयिषाम्बभूवथुः / अर्जिघयिषांबभूवथुः / अर्जिघयिषामासथुः
अर्जिघयिषाञ्चक्र / अर्जिघयिषांचक्र / अर्जिघयिषाम्बभूव / अर्जिघयिषांबभूव / अर्जिघयिषामास
उत्तम
अर्जिघयिषाञ्चकर / अर्जिघयिषांचकर / अर्जिघयिषाञ्चकार / अर्जिघयिषांचकार / अर्जिघयिषाम्बभूव / अर्जिघयिषांबभूव / अर्जिघयिषामास
अर्जिघयिषाञ्चकृव / अर्जिघयिषांचकृव / अर्जिघयिषाम्बभूविव / अर्जिघयिषांबभूविव / अर्जिघयिषामासिव
अर्जिघयिषाञ्चकृम / अर्जिघयिषांचकृम / अर्जिघयिषाम्बभूविम / अर्जिघयिषांबभूविम / अर्जिघयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्जिघयिषाञ्चक्रे / अर्जिघयिषांचक्रे / अर्जिघयिषाम्बभूव / अर्जिघयिषांबभूव / अर्जिघयिषामास
अर्जिघयिषाञ्चक्राते / अर्जिघयिषांचक्राते / अर्जिघयिषाम्बभूवतुः / अर्जिघयिषांबभूवतुः / अर्जिघयिषामासतुः
अर्जिघयिषाञ्चक्रिरे / अर्जिघयिषांचक्रिरे / अर्जिघयिषाम्बभूवुः / अर्जिघयिषांबभूवुः / अर्जिघयिषामासुः
मध्यम
अर्जिघयिषाञ्चकृषे / अर्जिघयिषांचकृषे / अर्जिघयिषाम्बभूविथ / अर्जिघयिषांबभूविथ / अर्जिघयिषामासिथ
अर्जिघयिषाञ्चक्राथे / अर्जिघयिषांचक्राथे / अर्जिघयिषाम्बभूवथुः / अर्जिघयिषांबभूवथुः / अर्जिघयिषामासथुः
अर्जिघयिषाञ्चकृढ्वे / अर्जिघयिषांचकृढ्वे / अर्जिघयिषाम्बभूव / अर्जिघयिषांबभूव / अर्जिघयिषामास
उत्तम
अर्जिघयिषाञ्चक्रे / अर्जिघयिषांचक्रे / अर्जिघयिषाम्बभूव / अर्जिघयिषांबभूव / अर्जिघयिषामास
अर्जिघयिषाञ्चकृवहे / अर्जिघयिषांचकृवहे / अर्जिघयिषाम्बभूविव / अर्जिघयिषांबभूविव / अर्जिघयिषामासिव
अर्जिघयिषाञ्चकृमहे / अर्जिघयिषांचकृमहे / अर्जिघयिषाम्बभूविम / अर्जिघयिषांबभूविम / अर्जिघयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अर्जिघयिषाञ्चक्रे / अर्जिघयिषांचक्रे / अर्जिघयिषाम्बभूवे / अर्जिघयिषांबभूवे / अर्जिघयिषामाहे
अर्जिघयिषाञ्चक्राते / अर्जिघयिषांचक्राते / अर्जिघयिषाम्बभूवाते / अर्जिघयिषांबभूवाते / अर्जिघयिषामासाते
अर्जिघयिषाञ्चक्रिरे / अर्जिघयिषांचक्रिरे / अर्जिघयिषाम्बभूविरे / अर्जिघयिषांबभूविरे / अर्जिघयिषामासिरे
मध्यम
अर्जिघयिषाञ्चकृषे / अर्जिघयिषांचकृषे / अर्जिघयिषाम्बभूविषे / अर्जिघयिषांबभूविषे / अर्जिघयिषामासिषे
अर्जिघयिषाञ्चक्राथे / अर्जिघयिषांचक्राथे / अर्जिघयिषाम्बभूवाथे / अर्जिघयिषांबभूवाथे / अर्जिघयिषामासाथे
अर्जिघयिषाञ्चकृढ्वे / अर्जिघयिषांचकृढ्वे / अर्जिघयिषाम्बभूविध्वे / अर्जिघयिषांबभूविध्वे / अर्जिघयिषाम्बभूविढ्वे / अर्जिघयिषांबभूविढ्वे / अर्जिघयिषामासिध्वे
उत्तम
अर्जिघयिषाञ्चक्रे / अर्जिघयिषांचक्रे / अर्जिघयिषाम्बभूवे / अर्जिघयिषांबभूवे / अर्जिघयिषामाहे
अर्जिघयिषाञ्चकृवहे / अर्जिघयिषांचकृवहे / अर्जिघयिषाम्बभूविवहे / अर्जिघयिषांबभूविवहे / अर्जिघयिषामासिवहे
अर्जिघयिषाञ्चकृमहे / अर्जिघयिषांचकृमहे / अर्जिघयिषाम्बभूविमहे / अर्जिघयिषांबभूविमहे / अर्जिघयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः