अभि + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यस्वर्दत
अभ्यस्वर्देताम्
अभ्यस्वर्दन्त
मध्यम
अभ्यस्वर्दथाः
अभ्यस्वर्देथाम्
अभ्यस्वर्दध्वम्
उत्तम
अभ्यस्वर्दे
अभ्यस्वर्दावहि
अभ्यस्वर्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यस्वर्द्यत
अभ्यस्वर्द्येताम्
अभ्यस्वर्द्यन्त
मध्यम
अभ्यस्वर्द्यथाः
अभ्यस्वर्द्येथाम्
अभ्यस्वर्द्यध्वम्
उत्तम
अभ्यस्वर्द्ये
अभ्यस्वर्द्यावहि
अभ्यस्वर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः