अनु + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वस्वर्दत
अन्वस्वर्देताम्
अन्वस्वर्दन्त
मध्यम
अन्वस्वर्दथाः
अन्वस्वर्देथाम्
अन्वस्वर्दध्वम्
उत्तम
अन्वस्वर्दे
अन्वस्वर्दावहि
अन्वस्वर्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वस्वर्द्यत
अन्वस्वर्द्येताम्
अन्वस्वर्द्यन्त
मध्यम
अन्वस्वर्द्यथाः
अन्वस्वर्द्येथाम्
अन्वस्वर्द्यध्वम्
उत्तम
अन्वस्वर्द्ये
अन्वस्वर्द्यावहि
अन्वस्वर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः