अभि + अङ्क् धातुरूपाणि - लृङ् लकारः

अकिँ लक्षणे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्याङ्किष्यत
अभ्याङ्किष्येताम्
अभ्याङ्किष्यन्त
मध्यम
अभ्याङ्किष्यथाः
अभ्याङ्किष्येथाम्
अभ्याङ्किष्यध्वम्
उत्तम
अभ्याङ्किष्ये
अभ्याङ्किष्यावहि
अभ्याङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्याङ्किष्यत
अभ्याङ्किष्येताम्
अभ्याङ्किष्यन्त
मध्यम
अभ्याङ्किष्यथाः
अभ्याङ्किष्येथाम्
अभ्याङ्किष्यध्वम्
उत्तम
अभ्याङ्किष्ये
अभ्याङ्किष्यावहि
अभ्याङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः