अनु + अङ्क् धातुरूपाणि - लृङ् लकारः

अकिँ लक्षणे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वाङ्किष्यत
अन्वाङ्किष्येताम्
अन्वाङ्किष्यन्त
मध्यम
अन्वाङ्किष्यथाः
अन्वाङ्किष्येथाम्
अन्वाङ्किष्यध्वम्
उत्तम
अन्वाङ्किष्ये
अन्वाङ्किष्यावहि
अन्वाङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वाङ्किष्यत
अन्वाङ्किष्येताम्
अन्वाङ्किष्यन्त
मध्यम
अन्वाङ्किष्यथाः
अन्वाङ्किष्येथाम्
अन्वाङ्किष्यध्वम्
उत्तम
अन्वाङ्किष्ये
अन्वाङ्किष्यावहि
अन्वाङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः