अप + शङ्क् धातुरूपाणि - लिट् लकारः

शकिँ शङ्कायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपशशङ्के
अपशशङ्काते
अपशशङ्किरे
मध्यम
अपशशङ्किषे
अपशशङ्काथे
अपशशङ्किध्वे
उत्तम
अपशशङ्के
अपशशङ्किवहे
अपशशङ्किमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपशशङ्के
अपशशङ्काते
अपशशङ्किरे
मध्यम
अपशशङ्किषे
अपशशङ्काथे
अपशशङ्किध्वे
उत्तम
अपशशङ्के
अपशशङ्किवहे
अपशशङ्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः