शङ्क् धातुरूपाणि - लिट् लकारः

शकिँ शङ्कायाम् - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शशङ्के
शशङ्काते
शशङ्किरे
मध्यम
शशङ्किषे
शशङ्काथे
शशङ्किध्वे
उत्तम
शशङ्के
शशङ्किवहे
शशङ्किमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शशङ्के
शशङ्काते
शशङ्किरे
मध्यम
शशङ्किषे
शशङ्काथे
शशङ्किध्वे
उत्तम
शशङ्के
शशङ्किवहे
शशङ्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः