अप + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपखदतात् / अपखदताद् / अपखदतु
अपखदताम्
अपखदन्तु
मध्यम
अपखदतात् / अपखदताद् / अपखद
अपखदतम्
अपखदत
उत्तम
अपखदानि
अपखदाव
अपखदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपखद्यताम्
अपखद्येताम्
अपखद्यन्ताम्
मध्यम
अपखद्यस्व
अपखद्येथाम्
अपखद्यध्वम्
उत्तम
अपखद्यै
अपखद्यावहै
अपखद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः