खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खदतात् / खदताद् / खदतु
खदताम्
खदन्तु
मध्यम
खदतात् / खदताद् / खद
खदतम्
खदत
उत्तम
खदानि
खदाव
खदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खद्यताम्
खद्येताम्
खद्यन्ताम्
मध्यम
खद्यस्व
खद्येथाम्
खद्यध्वम्
उत्तम
खद्यै
खद्यावहै
खद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः