अपि + स्पर्ध् धातुरूपाणि - लुङ् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यस्पर्धिष्ट
अप्यस्पर्धिषाताम्
अप्यस्पर्धिषत
मध्यम
अप्यस्पर्धिष्ठाः
अप्यस्पर्धिषाथाम्
अप्यस्पर्धिढ्वम्
उत्तम
अप्यस्पर्धिषि
अप्यस्पर्धिष्वहि
अप्यस्पर्धिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यस्पर्धि
अप्यस्पर्धिषाताम्
अप्यस्पर्धिषत
मध्यम
अप्यस्पर्धिष्ठाः
अप्यस्पर्धिषाथाम्
अप्यस्पर्धिढ्वम्
उत्तम
अप्यस्पर्धिषि
अप्यस्पर्धिष्वहि
अप्यस्पर्धिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः