अधि + स्पर्ध् धातुरूपाणि - लुङ् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यस्पर्धिष्ट
अध्यस्पर्धिषाताम्
अध्यस्पर्धिषत
मध्यम
अध्यस्पर्धिष्ठाः
अध्यस्पर्धिषाथाम्
अध्यस्पर्धिढ्वम्
उत्तम
अध्यस्पर्धिषि
अध्यस्पर्धिष्वहि
अध्यस्पर्धिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यस्पर्धि
अध्यस्पर्धिषाताम्
अध्यस्पर्धिषत
मध्यम
अध्यस्पर्धिष्ठाः
अध्यस्पर्धिषाथाम्
अध्यस्पर्धिढ्वम्
उत्तम
अध्यस्पर्धिषि
अध्यस्पर्धिष्वहि
अध्यस्पर्धिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः