अपि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्यवल्गिष्यत् / अप्यवल्गिष्यद्
अप्यवल्गिष्यताम्
अप्यवल्गिष्यन्
मध्यम
अप्यवल्गिष्यः
अप्यवल्गिष्यतम्
अप्यवल्गिष्यत
उत्तम
अप्यवल्गिष्यम्
अप्यवल्गिष्याव
अप्यवल्गिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यवल्गिष्यत
अप्यवल्गिष्येताम्
अप्यवल्गिष्यन्त
मध्यम
अप्यवल्गिष्यथाः
अप्यवल्गिष्येथाम्
अप्यवल्गिष्यध्वम्
उत्तम
अप्यवल्गिष्ये
अप्यवल्गिष्यावहि
अप्यवल्गिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः