वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवल्गिष्यत् / अवल्गिष्यद्
अवल्गिष्यताम्
अवल्गिष्यन्
मध्यम
अवल्गिष्यः
अवल्गिष्यतम्
अवल्गिष्यत
उत्तम
अवल्गिष्यम्
अवल्गिष्याव
अवल्गिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवल्गिष्यत
अवल्गिष्येताम्
अवल्गिष्यन्त
मध्यम
अवल्गिष्यथाः
अवल्गिष्येथाम्
अवल्गिष्यध्वम्
उत्तम
अवल्गिष्ये
अवल्गिष्यावहि
अवल्गिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः