श्लाख् + यङ् - श्लाखृँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
शाश्लाख्यते
शाश्लाख्यते
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूव / शाश्लाखांबभूव / शाश्लाखामास
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूवे / शाश्लाखांबभूवे / शाश्लाखामाहे
शाश्लाखिता
शाश्लाखिता
शाश्लाखिष्यते
शाश्लाखिष्यते
शाश्लाख्यताम्
शाश्लाख्यताम्
अशाश्लाख्यत
अशाश्लाख्यत
शाश्लाख्येत
शाश्लाख्येत
शाश्लाखिषीष्ट
शाश्लाखिषीष्ट
अशाश्लाखिष्ट
अशाश्लाखि
अशाश्लाखिष्यत
अशाश्लाखिष्यत
प्रथम  द्विवचनम्
शाश्लाख्येते
शाश्लाख्येते
शाश्लाखाञ्चक्राते / शाश्लाखांचक्राते / शाश्लाखाम्बभूवतुः / शाश्लाखांबभूवतुः / शाश्लाखामासतुः
शाश्लाखाञ्चक्राते / शाश्लाखांचक्राते / शाश्लाखाम्बभूवाते / शाश्लाखांबभूवाते / शाश्लाखामासाते
शाश्लाखितारौ
शाश्लाखितारौ
शाश्लाखिष्येते
शाश्लाखिष्येते
शाश्लाख्येताम्
शाश्लाख्येताम्
अशाश्लाख्येताम्
अशाश्लाख्येताम्
शाश्लाख्येयाताम्
शाश्लाख्येयाताम्
शाश्लाखिषीयास्ताम्
शाश्लाखिषीयास्ताम्
अशाश्लाखिषाताम्
अशाश्लाखिषाताम्
अशाश्लाखिष्येताम्
अशाश्लाखिष्येताम्
प्रथम  बहुवचनम्
शाश्लाख्यन्ते
शाश्लाख्यन्ते
शाश्लाखाञ्चक्रिरे / शाश्लाखांचक्रिरे / शाश्लाखाम्बभूवुः / शाश्लाखांबभूवुः / शाश्लाखामासुः
शाश्लाखाञ्चक्रिरे / शाश्लाखांचक्रिरे / शाश्लाखाम्बभूविरे / शाश्लाखांबभूविरे / शाश्लाखामासिरे
शाश्लाखितारः
शाश्लाखितारः
शाश्लाखिष्यन्ते
शाश्लाखिष्यन्ते
शाश्लाख्यन्ताम्
शाश्लाख्यन्ताम्
अशाश्लाख्यन्त
अशाश्लाख्यन्त
शाश्लाख्येरन्
शाश्लाख्येरन्
शाश्लाखिषीरन्
शाश्लाखिषीरन्
अशाश्लाखिषत
अशाश्लाखिषत
अशाश्लाखिष्यन्त
अशाश्लाखिष्यन्त
मध्यम  एकवचनम्
शाश्लाख्यसे
शाश्लाख्यसे
शाश्लाखाञ्चकृषे / शाश्लाखांचकृषे / शाश्लाखाम्बभूविथ / शाश्लाखांबभूविथ / शाश्लाखामासिथ
शाश्लाखाञ्चकृषे / शाश्लाखांचकृषे / शाश्लाखाम्बभूविषे / शाश्लाखांबभूविषे / शाश्लाखामासिषे
शाश्लाखितासे
शाश्लाखितासे
शाश्लाखिष्यसे
शाश्लाखिष्यसे
शाश्लाख्यस्व
शाश्लाख्यस्व
अशाश्लाख्यथाः
अशाश्लाख्यथाः
शाश्लाख्येथाः
शाश्लाख्येथाः
शाश्लाखिषीष्ठाः
शाश्लाखिषीष्ठाः
अशाश्लाखिष्ठाः
अशाश्लाखिष्ठाः
अशाश्लाखिष्यथाः
अशाश्लाखिष्यथाः
मध्यम  द्विवचनम्
शाश्लाख्येथे
शाश्लाख्येथे
शाश्लाखाञ्चक्राथे / शाश्लाखांचक्राथे / शाश्लाखाम्बभूवथुः / शाश्लाखांबभूवथुः / शाश्लाखामासथुः
शाश्लाखाञ्चक्राथे / शाश्लाखांचक्राथे / शाश्लाखाम्बभूवाथे / शाश्लाखांबभूवाथे / शाश्लाखामासाथे
शाश्लाखितासाथे
शाश्लाखितासाथे
शाश्लाखिष्येथे
शाश्लाखिष्येथे
शाश्लाख्येथाम्
शाश्लाख्येथाम्
अशाश्लाख्येथाम्
अशाश्लाख्येथाम्
शाश्लाख्येयाथाम्
शाश्लाख्येयाथाम्
शाश्लाखिषीयास्थाम्
शाश्लाखिषीयास्थाम्
अशाश्लाखिषाथाम्
अशाश्लाखिषाथाम्
अशाश्लाखिष्येथाम्
अशाश्लाखिष्येथाम्
मध्यम  बहुवचनम्
शाश्लाख्यध्वे
शाश्लाख्यध्वे
शाश्लाखाञ्चकृढ्वे / शाश्लाखांचकृढ्वे / शाश्लाखाम्बभूव / शाश्लाखांबभूव / शाश्लाखामास
शाश्लाखाञ्चकृढ्वे / शाश्लाखांचकृढ्वे / शाश्लाखाम्बभूविध्वे / शाश्लाखांबभूविध्वे / शाश्लाखाम्बभूविढ्वे / शाश्लाखांबभूविढ्वे / शाश्लाखामासिध्वे
शाश्लाखिताध्वे
शाश्लाखिताध्वे
शाश्लाखिष्यध्वे
शाश्लाखिष्यध्वे
शाश्लाख्यध्वम्
शाश्लाख्यध्वम्
अशाश्लाख्यध्वम्
अशाश्लाख्यध्वम्
शाश्लाख्येध्वम्
शाश्लाख्येध्वम्
शाश्लाखिषीध्वम्
शाश्लाखिषीध्वम्
अशाश्लाखिढ्वम्
अशाश्लाखिढ्वम्
अशाश्लाखिष्यध्वम्
अशाश्लाखिष्यध्वम्
उत्तम  एकवचनम्
शाश्लाख्ये
शाश्लाख्ये
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूव / शाश्लाखांबभूव / शाश्लाखामास
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूवे / शाश्लाखांबभूवे / शाश्लाखामाहे
शाश्लाखिताहे
शाश्लाखिताहे
शाश्लाखिष्ये
शाश्लाखिष्ये
शाश्लाख्यै
शाश्लाख्यै
अशाश्लाख्ये
अशाश्लाख्ये
शाश्लाख्येय
शाश्लाख्येय
शाश्लाखिषीय
शाश्लाखिषीय
अशाश्लाखिषि
अशाश्लाखिषि
अशाश्लाखिष्ये
अशाश्लाखिष्ये
उत्तम  द्विवचनम्
शाश्लाख्यावहे
शाश्लाख्यावहे
शाश्लाखाञ्चकृवहे / शाश्लाखांचकृवहे / शाश्लाखाम्बभूविव / शाश्लाखांबभूविव / शाश्लाखामासिव
शाश्लाखाञ्चकृवहे / शाश्लाखांचकृवहे / शाश्लाखाम्बभूविवहे / शाश्लाखांबभूविवहे / शाश्लाखामासिवहे
शाश्लाखितास्वहे
शाश्लाखितास्वहे
शाश्लाखिष्यावहे
शाश्लाखिष्यावहे
शाश्लाख्यावहै
शाश्लाख्यावहै
अशाश्लाख्यावहि
अशाश्लाख्यावहि
शाश्लाख्येवहि
शाश्लाख्येवहि
शाश्लाखिषीवहि
शाश्लाखिषीवहि
अशाश्लाखिष्वहि
अशाश्लाखिष्वहि
अशाश्लाखिष्यावहि
अशाश्लाखिष्यावहि
उत्तम  बहुवचनम्
शाश्लाख्यामहे
शाश्लाख्यामहे
शाश्लाखाञ्चकृमहे / शाश्लाखांचकृमहे / शाश्लाखाम्बभूविम / शाश्लाखांबभूविम / शाश्लाखामासिम
शाश्लाखाञ्चकृमहे / शाश्लाखांचकृमहे / शाश्लाखाम्बभूविमहे / शाश्लाखांबभूविमहे / शाश्लाखामासिमहे
शाश्लाखितास्महे
शाश्लाखितास्महे
शाश्लाखिष्यामहे
शाश्लाखिष्यामहे
शाश्लाख्यामहै
शाश्लाख्यामहै
अशाश्लाख्यामहि
अशाश्लाख्यामहि
शाश्लाख्येमहि
शाश्लाख्येमहि
शाश्लाखिषीमहि
शाश्लाखिषीमहि
अशाश्लाखिष्महि
अशाश्लाखिष्महि
अशाश्लाखिष्यामहि
अशाश्लाखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूव / शाश्लाखांबभूव / शाश्लाखामास
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूवे / शाश्लाखांबभूवे / शाश्लाखामाहे
प्रथमा  द्विवचनम्
शाश्लाखाञ्चक्राते / शाश्लाखांचक्राते / शाश्लाखाम्बभूवतुः / शाश्लाखांबभूवतुः / शाश्लाखामासतुः
शाश्लाखाञ्चक्राते / शाश्लाखांचक्राते / शाश्लाखाम्बभूवाते / शाश्लाखांबभूवाते / शाश्लाखामासाते
अशाश्लाखिष्येताम्
अशाश्लाखिष्येताम्
प्रथमा  बहुवचनम्
शाश्लाखाञ्चक्रिरे / शाश्लाखांचक्रिरे / शाश्लाखाम्बभूवुः / शाश्लाखांबभूवुः / शाश्लाखामासुः
शाश्लाखाञ्चक्रिरे / शाश्लाखांचक्रिरे / शाश्लाखाम्बभूविरे / शाश्लाखांबभूविरे / शाश्लाखामासिरे
मध्यम पुरुषः  एकवचनम्
शाश्लाखाञ्चकृषे / शाश्लाखांचकृषे / शाश्लाखाम्बभूविथ / शाश्लाखांबभूविथ / शाश्लाखामासिथ
शाश्लाखाञ्चकृषे / शाश्लाखांचकृषे / शाश्लाखाम्बभूविषे / शाश्लाखांबभूविषे / शाश्लाखामासिषे
मध्यम पुरुषः  द्विवचनम्
शाश्लाखाञ्चक्राथे / शाश्लाखांचक्राथे / शाश्लाखाम्बभूवथुः / शाश्लाखांबभूवथुः / शाश्लाखामासथुः
शाश्लाखाञ्चक्राथे / शाश्लाखांचक्राथे / शाश्लाखाम्बभूवाथे / शाश्लाखांबभूवाथे / शाश्लाखामासाथे
अशाश्लाखिष्येथाम्
अशाश्लाखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
शाश्लाखाञ्चकृढ्वे / शाश्लाखांचकृढ्वे / शाश्लाखाम्बभूव / शाश्लाखांबभूव / शाश्लाखामास
शाश्लाखाञ्चकृढ्वे / शाश्लाखांचकृढ्वे / शाश्लाखाम्बभूविध्वे / शाश्लाखांबभूविध्वे / शाश्लाखाम्बभूविढ्वे / शाश्लाखांबभूविढ्वे / शाश्लाखामासिध्वे
अशाश्लाखिष्यध्वम्
अशाश्लाखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूव / शाश्लाखांबभूव / शाश्लाखामास
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूवे / शाश्लाखांबभूवे / शाश्लाखामाहे
उत्तम पुरुषः  द्विवचनम्
शाश्लाखाञ्चकृवहे / शाश्लाखांचकृवहे / शाश्लाखाम्बभूविव / शाश्लाखांबभूविव / शाश्लाखामासिव
शाश्लाखाञ्चकृवहे / शाश्लाखांचकृवहे / शाश्लाखाम्बभूविवहे / शाश्लाखांबभूविवहे / शाश्लाखामासिवहे
उत्तम पुरुषः  बहुवचनम्
शाश्लाखाञ्चकृमहे / शाश्लाखांचकृमहे / शाश्लाखाम्बभूविम / शाश्लाखांबभूविम / शाश्लाखामासिम
शाश्लाखाञ्चकृमहे / शाश्लाखांचकृमहे / शाश्लाखाम्बभूविमहे / शाश्लाखांबभूविमहे / शाश्लाखामासिमहे