श्लाख् + यङ् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूव / शाश्लाखांबभूव / शाश्लाखामास
शाश्लाखाञ्चक्राते / शाश्लाखांचक्राते / शाश्लाखाम्बभूवतुः / शाश्लाखांबभूवतुः / शाश्लाखामासतुः
शाश्लाखाञ्चक्रिरे / शाश्लाखांचक्रिरे / शाश्लाखाम्बभूवुः / शाश्लाखांबभूवुः / शाश्लाखामासुः
मध्यम
शाश्लाखाञ्चकृषे / शाश्लाखांचकृषे / शाश्लाखाम्बभूविथ / शाश्लाखांबभूविथ / शाश्लाखामासिथ
शाश्लाखाञ्चक्राथे / शाश्लाखांचक्राथे / शाश्लाखाम्बभूवथुः / शाश्लाखांबभूवथुः / शाश्लाखामासथुः
शाश्लाखाञ्चकृढ्वे / शाश्लाखांचकृढ्वे / शाश्लाखाम्बभूव / शाश्लाखांबभूव / शाश्लाखामास
उत्तम
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूव / शाश्लाखांबभूव / शाश्लाखामास
शाश्लाखाञ्चकृवहे / शाश्लाखांचकृवहे / शाश्लाखाम्बभूविव / शाश्लाखांबभूविव / शाश्लाखामासिव
शाश्लाखाञ्चकृमहे / शाश्लाखांचकृमहे / शाश्लाखाम्बभूविम / शाश्लाखांबभूविम / शाश्लाखामासिम