श्लाख् + यङ् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूवे / शाश्लाखांबभूवे / शाश्लाखामाहे
शाश्लाखाञ्चक्राते / शाश्लाखांचक्राते / शाश्लाखाम्बभूवाते / शाश्लाखांबभूवाते / शाश्लाखामासाते
शाश्लाखाञ्चक्रिरे / शाश्लाखांचक्रिरे / शाश्लाखाम्बभूविरे / शाश्लाखांबभूविरे / शाश्लाखामासिरे
मध्यम
शाश्लाखाञ्चकृषे / शाश्लाखांचकृषे / शाश्लाखाम्बभूविषे / शाश्लाखांबभूविषे / शाश्लाखामासिषे
शाश्लाखाञ्चक्राथे / शाश्लाखांचक्राथे / शाश्लाखाम्बभूवाथे / शाश्लाखांबभूवाथे / शाश्लाखामासाथे
शाश्लाखाञ्चकृढ्वे / शाश्लाखांचकृढ्वे / शाश्लाखाम्बभूविध्वे / शाश्लाखांबभूविध्वे / शाश्लाखाम्बभूविढ्वे / शाश्लाखांबभूविढ्वे / शाश्लाखामासिध्वे
उत्तम
शाश्लाखाञ्चक्रे / शाश्लाखांचक्रे / शाश्लाखाम्बभूवे / शाश्लाखांबभूवे / शाश्लाखामाहे
शाश्लाखाञ्चकृवहे / शाश्लाखांचकृवहे / शाश्लाखाम्बभूविवहे / शाश्लाखांबभूविवहे / शाश्लाखामासिवहे
शाश्लाखाञ्चकृमहे / शाश्लाखांचकृमहे / शाश्लाखाम्बभूविमहे / शाश्लाखांबभूविमहे / शाश्लाखामासिमहे