लोच् + यङ्लुक् - लोचृँ - दर्शने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
लोलोचीति / लोलोक्ति
लोलोच्यते
लोलोचाञ्चकार / लोलोचांचकार / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
लोलोचाञ्चक्रे / लोलोचांचक्रे / लोलोचाम्बभूवे / लोलोचांबभूवे / लोलोचामाहे
लोलोचिता
लोलोचिता
लोलोचिष्यति
लोलोचिष्यते
लोलोक्तात् / लोलोक्ताद् / लोलोचीतु / लोलोक्तु
लोलोच्यताम्
अलोलोचीत् / अलोलोचीद् / अलोलोक् / अलोलोग्
अलोलोच्यत
लोलोच्यात् / लोलोच्याद्
लोलोच्येत
लोलोच्यात् / लोलोच्याद्
लोलोचिषीष्ट
अलोलोचीत् / अलोलोचीद्
अलोलोचि
अलोलोचिष्यत् / अलोलोचिष्यद्
अलोलोचिष्यत
प्रथम  द्विवचनम्
लोलोक्तः
लोलोच्येते
लोलोचाञ्चक्रतुः / लोलोचांचक्रतुः / लोलोचाम्बभूवतुः / लोलोचांबभूवतुः / लोलोचामासतुः
लोलोचाञ्चक्राते / लोलोचांचक्राते / लोलोचाम्बभूवाते / लोलोचांबभूवाते / लोलोचामासाते
लोलोचितारौ
लोलोचितारौ
लोलोचिष्यतः
लोलोचिष्येते
लोलोक्ताम्
लोलोच्येताम्
अलोलोक्ताम्
अलोलोच्येताम्
लोलोच्याताम्
लोलोच्येयाताम्
लोलोच्यास्ताम्
लोलोचिषीयास्ताम्
अलोलोचिष्टाम्
अलोलोचिषाताम्
अलोलोचिष्यताम्
अलोलोचिष्येताम्
प्रथम  बहुवचनम्
लोलोचति
लोलोच्यन्ते
लोलोचाञ्चक्रुः / लोलोचांचक्रुः / लोलोचाम्बभूवुः / लोलोचांबभूवुः / लोलोचामासुः
लोलोचाञ्चक्रिरे / लोलोचांचक्रिरे / लोलोचाम्बभूविरे / लोलोचांबभूविरे / लोलोचामासिरे
लोलोचितारः
लोलोचितारः
लोलोचिष्यन्ति
लोलोचिष्यन्ते
लोलोचतु
लोलोच्यन्ताम्
अलोलोचुः
अलोलोच्यन्त
लोलोच्युः
लोलोच्येरन्
लोलोच्यासुः
लोलोचिषीरन्
अलोलोचिषुः
अलोलोचिषत
अलोलोचिष्यन्
अलोलोचिष्यन्त
मध्यम  एकवचनम्
लोलोचीषि / लोलोक्षि
लोलोच्यसे
लोलोचाञ्चकर्थ / लोलोचांचकर्थ / लोलोचाम्बभूविथ / लोलोचांबभूविथ / लोलोचामासिथ
लोलोचाञ्चकृषे / लोलोचांचकृषे / लोलोचाम्बभूविषे / लोलोचांबभूविषे / लोलोचामासिषे
लोलोचितासि
लोलोचितासे
लोलोचिष्यसि
लोलोचिष्यसे
लोलोक्तात् / लोलोक्ताद् / लोलोग्धि
लोलोच्यस्व
अलोलोचीः / अलोलोक् / अलोलोग्
अलोलोच्यथाः
लोलोच्याः
लोलोच्येथाः
लोलोच्याः
लोलोचिषीष्ठाः
अलोलोचीः
अलोलोचिष्ठाः
अलोलोचिष्यः
अलोलोचिष्यथाः
मध्यम  द्विवचनम्
लोलोक्थः
लोलोच्येथे
लोलोचाञ्चक्रथुः / लोलोचांचक्रथुः / लोलोचाम्बभूवथुः / लोलोचांबभूवथुः / लोलोचामासथुः
लोलोचाञ्चक्राथे / लोलोचांचक्राथे / लोलोचाम्बभूवाथे / लोलोचांबभूवाथे / लोलोचामासाथे
लोलोचितास्थः
लोलोचितासाथे
लोलोचिष्यथः
लोलोचिष्येथे
लोलोक्तम्
लोलोच्येथाम्
अलोलोक्तम्
अलोलोच्येथाम्
लोलोच्यातम्
लोलोच्येयाथाम्
लोलोच्यास्तम्
लोलोचिषीयास्थाम्
अलोलोचिष्टम्
अलोलोचिषाथाम्
अलोलोचिष्यतम्
अलोलोचिष्येथाम्
मध्यम  बहुवचनम्
लोलोक्थ
लोलोच्यध्वे
लोलोचाञ्चक्र / लोलोचांचक्र / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
लोलोचाञ्चकृढ्वे / लोलोचांचकृढ्वे / लोलोचाम्बभूविध्वे / लोलोचांबभूविध्वे / लोलोचाम्बभूविढ्वे / लोलोचांबभूविढ्वे / लोलोचामासिध्वे
लोलोचितास्थ
लोलोचिताध्वे
लोलोचिष्यथ
लोलोचिष्यध्वे
लोलोक्त
लोलोच्यध्वम्
अलोलोक्त
अलोलोच्यध्वम्
लोलोच्यात
लोलोच्येध्वम्
लोलोच्यास्त
लोलोचिषीध्वम्
अलोलोचिष्ट
अलोलोचिढ्वम्
अलोलोचिष्यत
अलोलोचिष्यध्वम्
उत्तम  एकवचनम्
लोलोचीमि / लोलोच्मि
लोलोच्ये
लोलोचाञ्चकर / लोलोचांचकर / लोलोचाञ्चकार / लोलोचांचकार / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
लोलोचाञ्चक्रे / लोलोचांचक्रे / लोलोचाम्बभूवे / लोलोचांबभूवे / लोलोचामाहे
लोलोचितास्मि
लोलोचिताहे
लोलोचिष्यामि
लोलोचिष्ये
लोलोचानि
लोलोच्यै
अलोलोचम्
अलोलोच्ये
लोलोच्याम्
लोलोच्येय
लोलोच्यासम्
लोलोचिषीय
अलोलोचिषम्
अलोलोचिषि
अलोलोचिष्यम्
अलोलोचिष्ये
उत्तम  द्विवचनम्
लोलोच्वः
लोलोच्यावहे
लोलोचाञ्चकृव / लोलोचांचकृव / लोलोचाम्बभूविव / लोलोचांबभूविव / लोलोचामासिव
लोलोचाञ्चकृवहे / लोलोचांचकृवहे / लोलोचाम्बभूविवहे / लोलोचांबभूविवहे / लोलोचामासिवहे
लोलोचितास्वः
लोलोचितास्वहे
लोलोचिष्यावः
लोलोचिष्यावहे
लोलोचाव
लोलोच्यावहै
अलोलोच्व
अलोलोच्यावहि
लोलोच्याव
लोलोच्येवहि
लोलोच्यास्व
लोलोचिषीवहि
अलोलोचिष्व
अलोलोचिष्वहि
अलोलोचिष्याव
अलोलोचिष्यावहि
उत्तम  बहुवचनम्
लोलोच्मः
लोलोच्यामहे
लोलोचाञ्चकृम / लोलोचांचकृम / लोलोचाम्बभूविम / लोलोचांबभूविम / लोलोचामासिम
लोलोचाञ्चकृमहे / लोलोचांचकृमहे / लोलोचाम्बभूविमहे / लोलोचांबभूविमहे / लोलोचामासिमहे
लोलोचितास्मः
लोलोचितास्महे
लोलोचिष्यामः
लोलोचिष्यामहे
लोलोचाम
लोलोच्यामहै
अलोलोच्म
अलोलोच्यामहि
लोलोच्याम
लोलोच्येमहि
लोलोच्यास्म
लोलोचिषीमहि
अलोलोचिष्म
अलोलोचिष्महि
अलोलोचिष्याम
अलोलोचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
लोलोचाञ्चकार / लोलोचांचकार / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
लोलोचाञ्चक्रे / लोलोचांचक्रे / लोलोचाम्बभूवे / लोलोचांबभूवे / लोलोचामाहे
लोलोक्तात् / लोलोक्ताद् / लोलोचीतु / लोलोक्तु
अलोलोचीत् / अलोलोचीद् / अलोलोक् / अलोलोग्
लोलोच्यात् / लोलोच्याद्
अलोलोचीत् / अलोलोचीद्
अलोलोचिष्यत् / अलोलोचिष्यद्
प्रथमा  द्विवचनम्
लोलोचाञ्चक्रतुः / लोलोचांचक्रतुः / लोलोचाम्बभूवतुः / लोलोचांबभूवतुः / लोलोचामासतुः
लोलोचाञ्चक्राते / लोलोचांचक्राते / लोलोचाम्बभूवाते / लोलोचांबभूवाते / लोलोचामासाते
प्रथमा  बहुवचनम्
लोलोचाञ्चक्रुः / लोलोचांचक्रुः / लोलोचाम्बभूवुः / लोलोचांबभूवुः / लोलोचामासुः
लोलोचाञ्चक्रिरे / लोलोचांचक्रिरे / लोलोचाम्बभूविरे / लोलोचांबभूविरे / लोलोचामासिरे
मध्यम पुरुषः  एकवचनम्
लोलोचाञ्चकर्थ / लोलोचांचकर्थ / लोलोचाम्बभूविथ / लोलोचांबभूविथ / लोलोचामासिथ
लोलोचाञ्चकृषे / लोलोचांचकृषे / लोलोचाम्बभूविषे / लोलोचांबभूविषे / लोलोचामासिषे
लोलोक्तात् / लोलोक्ताद् / लोलोग्धि
अलोलोचीः / अलोलोक् / अलोलोग्
मध्यम पुरुषः  द्विवचनम्
लोलोचाञ्चक्रथुः / लोलोचांचक्रथुः / लोलोचाम्बभूवथुः / लोलोचांबभूवथुः / लोलोचामासथुः
लोलोचाञ्चक्राथे / लोलोचांचक्राथे / लोलोचाम्बभूवाथे / लोलोचांबभूवाथे / लोलोचामासाथे
मध्यम पुरुषः  बहुवचनम्
लोलोचाञ्चक्र / लोलोचांचक्र / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
लोलोचाञ्चकृढ्वे / लोलोचांचकृढ्वे / लोलोचाम्बभूविध्वे / लोलोचांबभूविध्वे / लोलोचाम्बभूविढ्वे / लोलोचांबभूविढ्वे / लोलोचामासिध्वे
उत्तम पुरुषः  एकवचनम्
लोलोचाञ्चकर / लोलोचांचकर / लोलोचाञ्चकार / लोलोचांचकार / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
लोलोचाञ्चक्रे / लोलोचांचक्रे / लोलोचाम्बभूवे / लोलोचांबभूवे / लोलोचामाहे
उत्तम पुरुषः  द्विवचनम्
लोलोचाञ्चकृव / लोलोचांचकृव / लोलोचाम्बभूविव / लोलोचांबभूविव / लोलोचामासिव
लोलोचाञ्चकृवहे / लोलोचांचकृवहे / लोलोचाम्बभूविवहे / लोलोचांबभूविवहे / लोलोचामासिवहे
उत्तम पुरुषः  बहुवचनम्
लोलोचाञ्चकृम / लोलोचांचकृम / लोलोचाम्बभूविम / लोलोचांबभूविम / लोलोचामासिम
लोलोचाञ्चकृमहे / लोलोचांचकृमहे / लोलोचाम्बभूविमहे / लोलोचांबभूविमहे / लोलोचामासिमहे