लोच् + यङ्लुक् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

लोचृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लोलोचाञ्चकार / लोलोचांचकार / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
लोलोचाञ्चक्रतुः / लोलोचांचक्रतुः / लोलोचाम्बभूवतुः / लोलोचांबभूवतुः / लोलोचामासतुः
लोलोचाञ्चक्रुः / लोलोचांचक्रुः / लोलोचाम्बभूवुः / लोलोचांबभूवुः / लोलोचामासुः
मध्यम
लोलोचाञ्चकर्थ / लोलोचांचकर्थ / लोलोचाम्बभूविथ / लोलोचांबभूविथ / लोलोचामासिथ
लोलोचाञ्चक्रथुः / लोलोचांचक्रथुः / लोलोचाम्बभूवथुः / लोलोचांबभूवथुः / लोलोचामासथुः
लोलोचाञ्चक्र / लोलोचांचक्र / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
उत्तम
लोलोचाञ्चकर / लोलोचांचकर / लोलोचाञ्चकार / लोलोचांचकार / लोलोचाम्बभूव / लोलोचांबभूव / लोलोचामास
लोलोचाञ्चकृव / लोलोचांचकृव / लोलोचाम्बभूविव / लोलोचांबभूविव / लोलोचामासिव
लोलोचाञ्चकृम / लोलोचांचकृम / लोलोचाम्बभूविम / लोलोचांबभूविम / लोलोचामासिम