लोच् + यङ्लुक् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

लोचृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लोलोचाञ्चक्रे / लोलोचांचक्रे / लोलोचाम्बभूवे / लोलोचांबभूवे / लोलोचामाहे
लोलोचाञ्चक्राते / लोलोचांचक्राते / लोलोचाम्बभूवाते / लोलोचांबभूवाते / लोलोचामासाते
लोलोचाञ्चक्रिरे / लोलोचांचक्रिरे / लोलोचाम्बभूविरे / लोलोचांबभूविरे / लोलोचामासिरे
मध्यम
लोलोचाञ्चकृषे / लोलोचांचकृषे / लोलोचाम्बभूविषे / लोलोचांबभूविषे / लोलोचामासिषे
लोलोचाञ्चक्राथे / लोलोचांचक्राथे / लोलोचाम्बभूवाथे / लोलोचांबभूवाथे / लोलोचामासाथे
लोलोचाञ्चकृढ्वे / लोलोचांचकृढ्वे / लोलोचाम्बभूविध्वे / लोलोचांबभूविध्वे / लोलोचाम्बभूविढ्वे / लोलोचांबभूविढ्वे / लोलोचामासिध्वे
उत्तम
लोलोचाञ्चक्रे / लोलोचांचक्रे / लोलोचाम्बभूवे / लोलोचांबभूवे / लोलोचामाहे
लोलोचाञ्चकृवहे / लोलोचांचकृवहे / लोलोचाम्बभूविवहे / लोलोचांबभूविवहे / लोलोचामासिवहे
लोलोचाञ्चकृमहे / लोलोचांचकृमहे / लोलोचाम्बभूविमहे / लोलोचांबभूविमहे / लोलोचामासिमहे