लङ्ग् + यङ् - लगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
लालङ्ग्यते
लालङ्ग्यते
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूव / लालङ्गांबभूव / लालङ्गामास
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूवे / लालङ्गांबभूवे / लालङ्गामाहे
लालङ्गिता
लालङ्गिता
लालङ्गिष्यते
लालङ्गिष्यते
लालङ्ग्यताम्
लालङ्ग्यताम्
अलालङ्ग्यत
अलालङ्ग्यत
लालङ्ग्येत
लालङ्ग्येत
लालङ्गिषीष्ट
लालङ्गिषीष्ट
अलालङ्गिष्ट
अलालङ्गि
अलालङ्गिष्यत
अलालङ्गिष्यत
प्रथम  द्विवचनम्
लालङ्ग्येते
लालङ्ग्येते
लालङ्गाञ्चक्राते / लालङ्गांचक्राते / लालङ्गाम्बभूवतुः / लालङ्गांबभूवतुः / लालङ्गामासतुः
लालङ्गाञ्चक्राते / लालङ्गांचक्राते / लालङ्गाम्बभूवाते / लालङ्गांबभूवाते / लालङ्गामासाते
लालङ्गितारौ
लालङ्गितारौ
लालङ्गिष्येते
लालङ्गिष्येते
लालङ्ग्येताम्
लालङ्ग्येताम्
अलालङ्ग्येताम्
अलालङ्ग्येताम्
लालङ्ग्येयाताम्
लालङ्ग्येयाताम्
लालङ्गिषीयास्ताम्
लालङ्गिषीयास्ताम्
अलालङ्गिषाताम्
अलालङ्गिषाताम्
अलालङ्गिष्येताम्
अलालङ्गिष्येताम्
प्रथम  बहुवचनम्
लालङ्ग्यन्ते
लालङ्ग्यन्ते
लालङ्गाञ्चक्रिरे / लालङ्गांचक्रिरे / लालङ्गाम्बभूवुः / लालङ्गांबभूवुः / लालङ्गामासुः
लालङ्गाञ्चक्रिरे / लालङ्गांचक्रिरे / लालङ्गाम्बभूविरे / लालङ्गांबभूविरे / लालङ्गामासिरे
लालङ्गितारः
लालङ्गितारः
लालङ्गिष्यन्ते
लालङ्गिष्यन्ते
लालङ्ग्यन्ताम्
लालङ्ग्यन्ताम्
अलालङ्ग्यन्त
अलालङ्ग्यन्त
लालङ्ग्येरन्
लालङ्ग्येरन्
लालङ्गिषीरन्
लालङ्गिषीरन्
अलालङ्गिषत
अलालङ्गिषत
अलालङ्गिष्यन्त
अलालङ्गिष्यन्त
मध्यम  एकवचनम्
लालङ्ग्यसे
लालङ्ग्यसे
लालङ्गाञ्चकृषे / लालङ्गांचकृषे / लालङ्गाम्बभूविथ / लालङ्गांबभूविथ / लालङ्गामासिथ
लालङ्गाञ्चकृषे / लालङ्गांचकृषे / लालङ्गाम्बभूविषे / लालङ्गांबभूविषे / लालङ्गामासिषे
लालङ्गितासे
लालङ्गितासे
लालङ्गिष्यसे
लालङ्गिष्यसे
लालङ्ग्यस्व
लालङ्ग्यस्व
अलालङ्ग्यथाः
अलालङ्ग्यथाः
लालङ्ग्येथाः
लालङ्ग्येथाः
लालङ्गिषीष्ठाः
लालङ्गिषीष्ठाः
अलालङ्गिष्ठाः
अलालङ्गिष्ठाः
अलालङ्गिष्यथाः
अलालङ्गिष्यथाः
मध्यम  द्विवचनम्
लालङ्ग्येथे
लालङ्ग्येथे
लालङ्गाञ्चक्राथे / लालङ्गांचक्राथे / लालङ्गाम्बभूवथुः / लालङ्गांबभूवथुः / लालङ्गामासथुः
लालङ्गाञ्चक्राथे / लालङ्गांचक्राथे / लालङ्गाम्बभूवाथे / लालङ्गांबभूवाथे / लालङ्गामासाथे
लालङ्गितासाथे
लालङ्गितासाथे
लालङ्गिष्येथे
लालङ्गिष्येथे
लालङ्ग्येथाम्
लालङ्ग्येथाम्
अलालङ्ग्येथाम्
अलालङ्ग्येथाम्
लालङ्ग्येयाथाम्
लालङ्ग्येयाथाम्
लालङ्गिषीयास्थाम्
लालङ्गिषीयास्थाम्
अलालङ्गिषाथाम्
अलालङ्गिषाथाम्
अलालङ्गिष्येथाम्
अलालङ्गिष्येथाम्
मध्यम  बहुवचनम्
लालङ्ग्यध्वे
लालङ्ग्यध्वे
लालङ्गाञ्चकृढ्वे / लालङ्गांचकृढ्वे / लालङ्गाम्बभूव / लालङ्गांबभूव / लालङ्गामास
लालङ्गाञ्चकृढ्वे / लालङ्गांचकृढ्वे / लालङ्गाम्बभूविध्वे / लालङ्गांबभूविध्वे / लालङ्गाम्बभूविढ्वे / लालङ्गांबभूविढ्वे / लालङ्गामासिध्वे
लालङ्गिताध्वे
लालङ्गिताध्वे
लालङ्गिष्यध्वे
लालङ्गिष्यध्वे
लालङ्ग्यध्वम्
लालङ्ग्यध्वम्
अलालङ्ग्यध्वम्
अलालङ्ग्यध्वम्
लालङ्ग्येध्वम्
लालङ्ग्येध्वम्
लालङ्गिषीध्वम्
लालङ्गिषीध्वम्
अलालङ्गिढ्वम्
अलालङ्गिढ्वम्
अलालङ्गिष्यध्वम्
अलालङ्गिष्यध्वम्
उत्तम  एकवचनम्
लालङ्ग्ये
लालङ्ग्ये
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूव / लालङ्गांबभूव / लालङ्गामास
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूवे / लालङ्गांबभूवे / लालङ्गामाहे
लालङ्गिताहे
लालङ्गिताहे
लालङ्गिष्ये
लालङ्गिष्ये
लालङ्ग्यै
लालङ्ग्यै
अलालङ्ग्ये
अलालङ्ग्ये
लालङ्ग्येय
लालङ्ग्येय
लालङ्गिषीय
लालङ्गिषीय
अलालङ्गिषि
अलालङ्गिषि
अलालङ्गिष्ये
अलालङ्गिष्ये
उत्तम  द्विवचनम्
लालङ्ग्यावहे
लालङ्ग्यावहे
लालङ्गाञ्चकृवहे / लालङ्गांचकृवहे / लालङ्गाम्बभूविव / लालङ्गांबभूविव / लालङ्गामासिव
लालङ्गाञ्चकृवहे / लालङ्गांचकृवहे / लालङ्गाम्बभूविवहे / लालङ्गांबभूविवहे / लालङ्गामासिवहे
लालङ्गितास्वहे
लालङ्गितास्वहे
लालङ्गिष्यावहे
लालङ्गिष्यावहे
लालङ्ग्यावहै
लालङ्ग्यावहै
अलालङ्ग्यावहि
अलालङ्ग्यावहि
लालङ्ग्येवहि
लालङ्ग्येवहि
लालङ्गिषीवहि
लालङ्गिषीवहि
अलालङ्गिष्वहि
अलालङ्गिष्वहि
अलालङ्गिष्यावहि
अलालङ्गिष्यावहि
उत्तम  बहुवचनम्
लालङ्ग्यामहे
लालङ्ग्यामहे
लालङ्गाञ्चकृमहे / लालङ्गांचकृमहे / लालङ्गाम्बभूविम / लालङ्गांबभूविम / लालङ्गामासिम
लालङ्गाञ्चकृमहे / लालङ्गांचकृमहे / लालङ्गाम्बभूविमहे / लालङ्गांबभूविमहे / लालङ्गामासिमहे
लालङ्गितास्महे
लालङ्गितास्महे
लालङ्गिष्यामहे
लालङ्गिष्यामहे
लालङ्ग्यामहै
लालङ्ग्यामहै
अलालङ्ग्यामहि
अलालङ्ग्यामहि
लालङ्ग्येमहि
लालङ्ग्येमहि
लालङ्गिषीमहि
लालङ्गिषीमहि
अलालङ्गिष्महि
अलालङ्गिष्महि
अलालङ्गिष्यामहि
अलालङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूव / लालङ्गांबभूव / लालङ्गामास
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूवे / लालङ्गांबभूवे / लालङ्गामाहे
प्रथमा  द्विवचनम्
लालङ्गाञ्चक्राते / लालङ्गांचक्राते / लालङ्गाम्बभूवतुः / लालङ्गांबभूवतुः / लालङ्गामासतुः
लालङ्गाञ्चक्राते / लालङ्गांचक्राते / लालङ्गाम्बभूवाते / लालङ्गांबभूवाते / लालङ्गामासाते
प्रथमा  बहुवचनम्
लालङ्गाञ्चक्रिरे / लालङ्गांचक्रिरे / लालङ्गाम्बभूवुः / लालङ्गांबभूवुः / लालङ्गामासुः
लालङ्गाञ्चक्रिरे / लालङ्गांचक्रिरे / लालङ्गाम्बभूविरे / लालङ्गांबभूविरे / लालङ्गामासिरे
मध्यम पुरुषः  एकवचनम्
लालङ्गाञ्चकृषे / लालङ्गांचकृषे / लालङ्गाम्बभूविथ / लालङ्गांबभूविथ / लालङ्गामासिथ
लालङ्गाञ्चकृषे / लालङ्गांचकृषे / लालङ्गाम्बभूविषे / लालङ्गांबभूविषे / लालङ्गामासिषे
मध्यम पुरुषः  द्विवचनम्
लालङ्गाञ्चक्राथे / लालङ्गांचक्राथे / लालङ्गाम्बभूवथुः / लालङ्गांबभूवथुः / लालङ्गामासथुः
लालङ्गाञ्चक्राथे / लालङ्गांचक्राथे / लालङ्गाम्बभूवाथे / लालङ्गांबभूवाथे / लालङ्गामासाथे
मध्यम पुरुषः  बहुवचनम्
लालङ्गाञ्चकृढ्वे / लालङ्गांचकृढ्वे / लालङ्गाम्बभूव / लालङ्गांबभूव / लालङ्गामास
लालङ्गाञ्चकृढ्वे / लालङ्गांचकृढ्वे / लालङ्गाम्बभूविध्वे / लालङ्गांबभूविध्वे / लालङ्गाम्बभूविढ्वे / लालङ्गांबभूविढ्वे / लालङ्गामासिध्वे
उत्तम पुरुषः  एकवचनम्
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूव / लालङ्गांबभूव / लालङ्गामास
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूवे / लालङ्गांबभूवे / लालङ्गामाहे
उत्तम पुरुषः  द्विवचनम्
लालङ्गाञ्चकृवहे / लालङ्गांचकृवहे / लालङ्गाम्बभूविव / लालङ्गांबभूविव / लालङ्गामासिव
लालङ्गाञ्चकृवहे / लालङ्गांचकृवहे / लालङ्गाम्बभूविवहे / लालङ्गांबभूविवहे / लालङ्गामासिवहे
उत्तम पुरुषः  बहुवचनम्
लालङ्गाञ्चकृमहे / लालङ्गांचकृमहे / लालङ्गाम्बभूविम / लालङ्गांबभूविम / लालङ्गामासिम
लालङ्गाञ्चकृमहे / लालङ्गांचकृमहे / लालङ्गाम्बभूविमहे / लालङ्गांबभूविमहे / लालङ्गामासिमहे