लङ्ग् + यङ् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूव / लालङ्गांबभूव / लालङ्गामास
लालङ्गाञ्चक्राते / लालङ्गांचक्राते / लालङ्गाम्बभूवतुः / लालङ्गांबभूवतुः / लालङ्गामासतुः
लालङ्गाञ्चक्रिरे / लालङ्गांचक्रिरे / लालङ्गाम्बभूवुः / लालङ्गांबभूवुः / लालङ्गामासुः
मध्यम
लालङ्गाञ्चकृषे / लालङ्गांचकृषे / लालङ्गाम्बभूविथ / लालङ्गांबभूविथ / लालङ्गामासिथ
लालङ्गाञ्चक्राथे / लालङ्गांचक्राथे / लालङ्गाम्बभूवथुः / लालङ्गांबभूवथुः / लालङ्गामासथुः
लालङ्गाञ्चकृढ्वे / लालङ्गांचकृढ्वे / लालङ्गाम्बभूव / लालङ्गांबभूव / लालङ्गामास
उत्तम
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूव / लालङ्गांबभूव / लालङ्गामास
लालङ्गाञ्चकृवहे / लालङ्गांचकृवहे / लालङ्गाम्बभूविव / लालङ्गांबभूविव / लालङ्गामासिव
लालङ्गाञ्चकृमहे / लालङ्गांचकृमहे / लालङ्गाम्बभूविम / लालङ्गांबभूविम / लालङ्गामासिम