लङ्ग् + यङ् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूवे / लालङ्गांबभूवे / लालङ्गामाहे
लालङ्गाञ्चक्राते / लालङ्गांचक्राते / लालङ्गाम्बभूवाते / लालङ्गांबभूवाते / लालङ्गामासाते
लालङ्गाञ्चक्रिरे / लालङ्गांचक्रिरे / लालङ्गाम्बभूविरे / लालङ्गांबभूविरे / लालङ्गामासिरे
मध्यम
लालङ्गाञ्चकृषे / लालङ्गांचकृषे / लालङ्गाम्बभूविषे / लालङ्गांबभूविषे / लालङ्गामासिषे
लालङ्गाञ्चक्राथे / लालङ्गांचक्राथे / लालङ्गाम्बभूवाथे / लालङ्गांबभूवाथे / लालङ्गामासाथे
लालङ्गाञ्चकृढ्वे / लालङ्गांचकृढ्वे / लालङ्गाम्बभूविध्वे / लालङ्गांबभूविध्वे / लालङ्गाम्बभूविढ्वे / लालङ्गांबभूविढ्वे / लालङ्गामासिध्वे
उत्तम
लालङ्गाञ्चक्रे / लालङ्गांचक्रे / लालङ्गाम्बभूवे / लालङ्गांबभूवे / लालङ्गामाहे
लालङ्गाञ्चकृवहे / लालङ्गांचकृवहे / लालङ्गाम्बभूविवहे / लालङ्गांबभूविवहे / लालङ्गामासिवहे
लालङ्गाञ्चकृमहे / लालङ्गांचकृमहे / लालङ्गाम्बभूविमहे / लालङ्गांबभूविमहे / लालङ्गामासिमहे