यत् + यङ्लुक् - यतीँ - प्रयत्ने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
यायतीति / यायत्ति
यायत्यते
यायताञ्चकार / यायतांचकार / यायताम्बभूव / यायतांबभूव / यायतामास
यायताञ्चक्रे / यायतांचक्रे / यायताम्बभूवे / यायतांबभूवे / यायतामाहे
यायतिता
यायतिता
यायतिष्यति
यायतिष्यते
यायत्तात् / यायत्ताद् / यायतीतु / यायत्तु
यायत्यताम्
अयायतीत् / अयायतीद् / अयायत् / अयायद्
अयायत्यत
यायत्यात् / यायत्याद्
यायत्येत
यायत्यात् / यायत्याद्
यायतिषीष्ट
अयायातीत् / अयायातीद् / अयायतीत् / अयायतीद्
अयायाति
अयायतिष्यत् / अयायतिष्यद्
अयायतिष्यत
प्रथम  द्विवचनम्
यायत्तः
यायत्येते
यायताञ्चक्रतुः / यायतांचक्रतुः / यायताम्बभूवतुः / यायतांबभूवतुः / यायतामासतुः
यायताञ्चक्राते / यायतांचक्राते / यायताम्बभूवाते / यायतांबभूवाते / यायतामासाते
यायतितारौ
यायतितारौ
यायतिष्यतः
यायतिष्येते
यायत्ताम्
यायत्येताम्
अयायत्ताम्
अयायत्येताम्
यायत्याताम्
यायत्येयाताम्
यायत्यास्ताम्
यायतिषीयास्ताम्
अयायातिष्टाम् / अयायतिष्टाम्
अयायतिषाताम्
अयायतिष्यताम्
अयायतिष्येताम्
प्रथम  बहुवचनम्
यायतति
यायत्यन्ते
यायताञ्चक्रुः / यायतांचक्रुः / यायताम्बभूवुः / यायतांबभूवुः / यायतामासुः
यायताञ्चक्रिरे / यायतांचक्रिरे / यायताम्बभूविरे / यायतांबभूविरे / यायतामासिरे
यायतितारः
यायतितारः
यायतिष्यन्ति
यायतिष्यन्ते
यायततु
यायत्यन्ताम्
अयायतुः
अयायत्यन्त
यायत्युः
यायत्येरन्
यायत्यासुः
यायतिषीरन्
अयायातिषुः / अयायतिषुः
अयायतिषत
अयायतिष्यन्
अयायतिष्यन्त
मध्यम  एकवचनम्
यायतीषि / यायत्सि
यायत्यसे
यायताञ्चकर्थ / यायतांचकर्थ / यायताम्बभूविथ / यायतांबभूविथ / यायतामासिथ
यायताञ्चकृषे / यायतांचकृषे / यायताम्बभूविषे / यायतांबभूविषे / यायतामासिषे
यायतितासि
यायतितासे
यायतिष्यसि
यायतिष्यसे
यायत्तात् / यायत्ताद् / यायद्धि
यायत्यस्व
अयायतीः / अयायः / अयायत् / अयायद्
अयायत्यथाः
यायत्याः
यायत्येथाः
यायत्याः
यायतिषीष्ठाः
अयायातीः / अयायतीः
अयायतिष्ठाः
अयायतिष्यः
अयायतिष्यथाः
मध्यम  द्विवचनम्
यायत्थः
यायत्येथे
यायताञ्चक्रथुः / यायतांचक्रथुः / यायताम्बभूवथुः / यायतांबभूवथुः / यायतामासथुः
यायताञ्चक्राथे / यायतांचक्राथे / यायताम्बभूवाथे / यायतांबभूवाथे / यायतामासाथे
यायतितास्थः
यायतितासाथे
यायतिष्यथः
यायतिष्येथे
यायत्तम्
यायत्येथाम्
अयायत्तम्
अयायत्येथाम्
यायत्यातम्
यायत्येयाथाम्
यायत्यास्तम्
यायतिषीयास्थाम्
अयायातिष्टम् / अयायतिष्टम्
अयायतिषाथाम्
अयायतिष्यतम्
अयायतिष्येथाम्
मध्यम  बहुवचनम्
यायत्थ
यायत्यध्वे
यायताञ्चक्र / यायतांचक्र / यायताम्बभूव / यायतांबभूव / यायतामास
यायताञ्चकृढ्वे / यायतांचकृढ्वे / यायताम्बभूविध्वे / यायतांबभूविध्वे / यायताम्बभूविढ्वे / यायतांबभूविढ्वे / यायतामासिध्वे
यायतितास्थ
यायतिताध्वे
यायतिष्यथ
यायतिष्यध्वे
यायत्त
यायत्यध्वम्
अयायत्त
अयायत्यध्वम्
यायत्यात
यायत्येध्वम्
यायत्यास्त
यायतिषीध्वम्
अयायातिष्ट / अयायतिष्ट
अयायतिढ्वम्
अयायतिष्यत
अयायतिष्यध्वम्
उत्तम  एकवचनम्
यायतीमि / यायत्मि
यायत्ये
यायताञ्चकर / यायतांचकर / यायताञ्चकार / यायतांचकार / यायताम्बभूव / यायतांबभूव / यायतामास
यायताञ्चक्रे / यायतांचक्रे / यायताम्बभूवे / यायतांबभूवे / यायतामाहे
यायतितास्मि
यायतिताहे
यायतिष्यामि
यायतिष्ये
यायतानि
यायत्यै
अयायतम्
अयायत्ये
यायत्याम्
यायत्येय
यायत्यासम्
यायतिषीय
अयायातिषम् / अयायतिषम्
अयायतिषि
अयायतिष्यम्
अयायतिष्ये
उत्तम  द्विवचनम्
यायत्वः
यायत्यावहे
यायताञ्चकृव / यायतांचकृव / यायताम्बभूविव / यायतांबभूविव / यायतामासिव
यायताञ्चकृवहे / यायतांचकृवहे / यायताम्बभूविवहे / यायतांबभूविवहे / यायतामासिवहे
यायतितास्वः
यायतितास्वहे
यायतिष्यावः
यायतिष्यावहे
यायताव
यायत्यावहै
अयायत्व
अयायत्यावहि
यायत्याव
यायत्येवहि
यायत्यास्व
यायतिषीवहि
अयायातिष्व / अयायतिष्व
अयायतिष्वहि
अयायतिष्याव
अयायतिष्यावहि
उत्तम  बहुवचनम्
यायत्मः
यायत्यामहे
यायताञ्चकृम / यायतांचकृम / यायताम्बभूविम / यायतांबभूविम / यायतामासिम
यायताञ्चकृमहे / यायतांचकृमहे / यायताम्बभूविमहे / यायतांबभूविमहे / यायतामासिमहे
यायतितास्मः
यायतितास्महे
यायतिष्यामः
यायतिष्यामहे
यायताम
यायत्यामहै
अयायत्म
अयायत्यामहि
यायत्याम
यायत्येमहि
यायत्यास्म
यायतिषीमहि
अयायातिष्म / अयायतिष्म
अयायतिष्महि
अयायतिष्याम
अयायतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
यायताञ्चकार / यायतांचकार / यायताम्बभूव / यायतांबभूव / यायतामास
यायताञ्चक्रे / यायतांचक्रे / यायताम्बभूवे / यायतांबभूवे / यायतामाहे
यायत्तात् / यायत्ताद् / यायतीतु / यायत्तु
अयायतीत् / अयायतीद् / अयायत् / अयायद्
अयायातीत् / अयायातीद् / अयायतीत् / अयायतीद्
अयायतिष्यत् / अयायतिष्यद्
प्रथमा  द्विवचनम्
यायताञ्चक्रतुः / यायतांचक्रतुः / यायताम्बभूवतुः / यायतांबभूवतुः / यायतामासतुः
यायताञ्चक्राते / यायतांचक्राते / यायताम्बभूवाते / यायतांबभूवाते / यायतामासाते
अयायातिष्टाम् / अयायतिष्टाम्
प्रथमा  बहुवचनम्
यायताञ्चक्रुः / यायतांचक्रुः / यायताम्बभूवुः / यायतांबभूवुः / यायतामासुः
यायताञ्चक्रिरे / यायतांचक्रिरे / यायताम्बभूविरे / यायतांबभूविरे / यायतामासिरे
अयायातिषुः / अयायतिषुः
मध्यम पुरुषः  एकवचनम्
यायताञ्चकर्थ / यायतांचकर्थ / यायताम्बभूविथ / यायतांबभूविथ / यायतामासिथ
यायताञ्चकृषे / यायतांचकृषे / यायताम्बभूविषे / यायतांबभूविषे / यायतामासिषे
यायत्तात् / यायत्ताद् / यायद्धि
अयायतीः / अयायः / अयायत् / अयायद्
मध्यम पुरुषः  द्विवचनम्
यायताञ्चक्रथुः / यायतांचक्रथुः / यायताम्बभूवथुः / यायतांबभूवथुः / यायतामासथुः
यायताञ्चक्राथे / यायतांचक्राथे / यायताम्बभूवाथे / यायतांबभूवाथे / यायतामासाथे
अयायातिष्टम् / अयायतिष्टम्
मध्यम पुरुषः  बहुवचनम्
यायताञ्चक्र / यायतांचक्र / यायताम्बभूव / यायतांबभूव / यायतामास
यायताञ्चकृढ्वे / यायतांचकृढ्वे / यायताम्बभूविध्वे / यायतांबभूविध्वे / यायताम्बभूविढ्वे / यायतांबभूविढ्वे / यायतामासिध्वे
अयायातिष्ट / अयायतिष्ट
उत्तम पुरुषः  एकवचनम्
यायताञ्चकर / यायतांचकर / यायताञ्चकार / यायतांचकार / यायताम्बभूव / यायतांबभूव / यायतामास
यायताञ्चक्रे / यायतांचक्रे / यायताम्बभूवे / यायतांबभूवे / यायतामाहे
अयायातिषम् / अयायतिषम्
उत्तम पुरुषः  द्विवचनम्
यायताञ्चकृव / यायतांचकृव / यायताम्बभूविव / यायतांबभूविव / यायतामासिव
यायताञ्चकृवहे / यायतांचकृवहे / यायताम्बभूविवहे / यायतांबभूविवहे / यायतामासिवहे
अयायातिष्व / अयायतिष्व
उत्तम पुरुषः  बहुवचनम्
यायताञ्चकृम / यायतांचकृम / यायताम्बभूविम / यायतांबभूविम / यायतामासिम
यायताञ्चकृमहे / यायतांचकृमहे / यायताम्बभूविमहे / यायतांबभूविमहे / यायतामासिमहे
अयायातिष्म / अयायतिष्म