यत् + यङ्लुक् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

यतीँ प्रयत्ने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
यायताञ्चकार / यायतांचकार / यायताम्बभूव / यायतांबभूव / यायतामास
यायताञ्चक्रतुः / यायतांचक्रतुः / यायताम्बभूवतुः / यायतांबभूवतुः / यायतामासतुः
यायताञ्चक्रुः / यायतांचक्रुः / यायताम्बभूवुः / यायतांबभूवुः / यायतामासुः
मध्यम
यायताञ्चकर्थ / यायतांचकर्थ / यायताम्बभूविथ / यायतांबभूविथ / यायतामासिथ
यायताञ्चक्रथुः / यायतांचक्रथुः / यायताम्बभूवथुः / यायतांबभूवथुः / यायतामासथुः
यायताञ्चक्र / यायतांचक्र / यायताम्बभूव / यायतांबभूव / यायतामास
उत्तम
यायताञ्चकर / यायतांचकर / यायताञ्चकार / यायतांचकार / यायताम्बभूव / यायतांबभूव / यायतामास
यायताञ्चकृव / यायतांचकृव / यायताम्बभूविव / यायतांबभूविव / यायतामासिव
यायताञ्चकृम / यायतांचकृम / यायताम्बभूविम / यायतांबभूविम / यायतामासिम