यत् + यङ्लुक् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

यतीँ प्रयत्ने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
यायताञ्चक्रे / यायतांचक्रे / यायताम्बभूवे / यायतांबभूवे / यायतामाहे
यायताञ्चक्राते / यायतांचक्राते / यायताम्बभूवाते / यायतांबभूवाते / यायतामासाते
यायताञ्चक्रिरे / यायतांचक्रिरे / यायताम्बभूविरे / यायतांबभूविरे / यायतामासिरे
मध्यम
यायताञ्चकृषे / यायतांचकृषे / यायताम्बभूविषे / यायतांबभूविषे / यायतामासिषे
यायताञ्चक्राथे / यायतांचक्राथे / यायताम्बभूवाथे / यायतांबभूवाथे / यायतामासाथे
यायताञ्चकृढ्वे / यायतांचकृढ्वे / यायताम्बभूविध्वे / यायतांबभूविध्वे / यायताम्बभूविढ्वे / यायतांबभूविढ्वे / यायतामासिध्वे
उत्तम
यायताञ्चक्रे / यायतांचक्रे / यायताम्बभूवे / यायतांबभूवे / यायतामाहे
यायताञ्चकृवहे / यायतांचकृवहे / यायताम्बभूविवहे / यायतांबभूविवहे / यायतामासिवहे
यायताञ्चकृमहे / यायतांचकृमहे / यायताम्बभूविमहे / यायतांबभूविमहे / यायतामासिमहे