मन्थ् - मथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लिट् लकारः


 
प्रथम  एकवचनम्
ममन्थ
ममन्थे
मन्थयाञ्चकार / मन्थयांचकार / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूवे / मन्थयांबभूवे / मन्थयामाहे
मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चक्रे / मिमन्थिषांचक्रे / मिमन्थिषाम्बभूवे / मिमन्थिषांबभूवे / मिमन्थिषामाहे
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूवे / मामन्थांबभूवे / मामन्थामाहे
मामन्थाञ्चकार / मामन्थांचकार / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूवे / मामन्थांबभूवे / मामन्थामाहे
प्रथम  द्विवचनम्
ममन्थतुः
ममन्थाते
मन्थयाञ्चक्रतुः / मन्थयांचक्रतुः / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवाते / मन्थयांबभूवाते / मन्थयामासाते
मिमन्थिषाञ्चक्रतुः / मिमन्थिषांचक्रतुः / मिमन्थिषाम्बभूवतुः / मिमन्थिषांबभूवतुः / मिमन्थिषामासतुः
मिमन्थिषाञ्चक्राते / मिमन्थिषांचक्राते / मिमन्थिषाम्बभूवाते / मिमन्थिषांबभूवाते / मिमन्थिषामासाते
मामन्थाञ्चक्राते / मामन्थांचक्राते / मामन्थाम्बभूवतुः / मामन्थांबभूवतुः / मामन्थामासतुः
मामन्थाञ्चक्राते / मामन्थांचक्राते / मामन्थाम्बभूवाते / मामन्थांबभूवाते / मामन्थामासाते
मामन्थाञ्चक्रतुः / मामन्थांचक्रतुः / मामन्थाम्बभूवतुः / मामन्थांबभूवतुः / मामन्थामासतुः
मामन्थाञ्चक्राते / मामन्थांचक्राते / मामन्थाम्बभूवाते / मामन्थांबभूवाते / मामन्थामासाते
प्रथम  बहुवचनम्
ममन्थुः
ममन्थिरे
मन्थयाञ्चक्रुः / मन्थयांचक्रुः / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूविरे / मन्थयांबभूविरे / मन्थयामासिरे
मिमन्थिषाञ्चक्रुः / मिमन्थिषांचक्रुः / मिमन्थिषाम्बभूवुः / मिमन्थिषांबभूवुः / मिमन्थिषामासुः
मिमन्थिषाञ्चक्रिरे / मिमन्थिषांचक्रिरे / मिमन्थिषाम्बभूविरे / मिमन्थिषांबभूविरे / मिमन्थिषामासिरे
मामन्थाञ्चक्रिरे / मामन्थांचक्रिरे / मामन्थाम्बभूवुः / मामन्थांबभूवुः / मामन्थामासुः
मामन्थाञ्चक्रिरे / मामन्थांचक्रिरे / मामन्थाम्बभूविरे / मामन्थांबभूविरे / मामन्थामासिरे
मामन्थाञ्चक्रुः / मामन्थांचक्रुः / मामन्थाम्बभूवुः / मामन्थांबभूवुः / मामन्थामासुः
मामन्थाञ्चक्रिरे / मामन्थांचक्रिरे / मामन्थाम्बभूविरे / मामन्थांबभूविरे / मामन्थामासिरे
मध्यम  एकवचनम्
ममन्थिथ
ममन्थिषे
मन्थयाञ्चकर्थ / मन्थयांचकर्थ / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविषे / मन्थयांबभूविषे / मन्थयामासिषे
मिमन्थिषाञ्चकर्थ / मिमन्थिषांचकर्थ / मिमन्थिषाम्बभूविथ / मिमन्थिषांबभूविथ / मिमन्थिषामासिथ
मिमन्थिषाञ्चकृषे / मिमन्थिषांचकृषे / मिमन्थिषाम्बभूविषे / मिमन्थिषांबभूविषे / मिमन्थिषामासिषे
मामन्थाञ्चकृषे / मामन्थांचकृषे / मामन्थाम्बभूविथ / मामन्थांबभूविथ / मामन्थामासिथ
मामन्थाञ्चकृषे / मामन्थांचकृषे / मामन्थाम्बभूविषे / मामन्थांबभूविषे / मामन्थामासिषे
मामन्थाञ्चकर्थ / मामन्थांचकर्थ / मामन्थाम्बभूविथ / मामन्थांबभूविथ / मामन्थामासिथ
मामन्थाञ्चकृषे / मामन्थांचकृषे / मामन्थाम्बभूविषे / मामन्थांबभूविषे / मामन्थामासिषे
मध्यम  द्विवचनम्
ममन्थथुः
ममन्थाथे
मन्थयाञ्चक्रथुः / मन्थयांचक्रथुः / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवाथे / मन्थयांबभूवाथे / मन्थयामासाथे
मिमन्थिषाञ्चक्रथुः / मिमन्थिषांचक्रथुः / मिमन्थिषाम्बभूवथुः / मिमन्थिषांबभूवथुः / मिमन्थिषामासथुः
मिमन्थिषाञ्चक्राथे / मिमन्थिषांचक्राथे / मिमन्थिषाम्बभूवाथे / मिमन्थिषांबभूवाथे / मिमन्थिषामासाथे
मामन्थाञ्चक्राथे / मामन्थांचक्राथे / मामन्थाम्बभूवथुः / मामन्थांबभूवथुः / मामन्थामासथुः
मामन्थाञ्चक्राथे / मामन्थांचक्राथे / मामन्थाम्बभूवाथे / मामन्थांबभूवाथे / मामन्थामासाथे
मामन्थाञ्चक्रथुः / मामन्थांचक्रथुः / मामन्थाम्बभूवथुः / मामन्थांबभूवथुः / मामन्थामासथुः
मामन्थाञ्चक्राथे / मामन्थांचक्राथे / मामन्थाम्बभूवाथे / मामन्थांबभूवाथे / मामन्थामासाथे
मध्यम  बहुवचनम्
ममन्थ
ममन्थिध्वे
मन्थयाञ्चक्र / मन्थयांचक्र / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूविध्वे / मन्थयांबभूविध्वे / मन्थयाम्बभूविढ्वे / मन्थयांबभूविढ्वे / मन्थयामासिध्वे
मिमन्थिषाञ्चक्र / मिमन्थिषांचक्र / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चकृढ्वे / मिमन्थिषांचकृढ्वे / मिमन्थिषाम्बभूविध्वे / मिमन्थिषांबभूविध्वे / मिमन्थिषाम्बभूविढ्वे / मिमन्थिषांबभूविढ्वे / मिमन्थिषामासिध्वे
मामन्थाञ्चकृढ्वे / मामन्थांचकृढ्वे / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चकृढ्वे / मामन्थांचकृढ्वे / मामन्थाम्बभूविध्वे / मामन्थांबभूविध्वे / मामन्थाम्बभूविढ्वे / मामन्थांबभूविढ्वे / मामन्थामासिध्वे
मामन्थाञ्चक्र / मामन्थांचक्र / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चकृढ्वे / मामन्थांचकृढ्वे / मामन्थाम्बभूविध्वे / मामन्थांबभूविध्वे / मामन्थाम्बभूविढ्वे / मामन्थांबभूविढ्वे / मामन्थामासिध्वे
उत्तम  एकवचनम्
ममन्थ
ममन्थे
मन्थयाञ्चकर / मन्थयांचकर / मन्थयाञ्चकार / मन्थयांचकार / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूवे / मन्थयांबभूवे / मन्थयामाहे
मिमन्थिषाञ्चकर / मिमन्थिषांचकर / मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चक्रे / मिमन्थिषांचक्रे / मिमन्थिषाम्बभूवे / मिमन्थिषांबभूवे / मिमन्थिषामाहे
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूवे / मामन्थांबभूवे / मामन्थामाहे
मामन्थाञ्चकर / मामन्थांचकर / मामन्थाञ्चकार / मामन्थांचकार / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूवे / मामन्थांबभूवे / मामन्थामाहे
उत्तम  द्विवचनम्
ममन्थिव
ममन्थिवहे
मन्थयाञ्चकृव / मन्थयांचकृव / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविवहे / मन्थयांबभूविवहे / मन्थयामासिवहे
मिमन्थिषाञ्चकृव / मिमन्थिषांचकृव / मिमन्थिषाम्बभूविव / मिमन्थिषांबभूविव / मिमन्थिषामासिव
मिमन्थिषाञ्चकृवहे / मिमन्थिषांचकृवहे / मिमन्थिषाम्बभूविवहे / मिमन्थिषांबभूविवहे / मिमन्थिषामासिवहे
मामन्थाञ्चकृवहे / मामन्थांचकृवहे / मामन्थाम्बभूविव / मामन्थांबभूविव / मामन्थामासिव
मामन्थाञ्चकृवहे / मामन्थांचकृवहे / मामन्थाम्बभूविवहे / मामन्थांबभूविवहे / मामन्थामासिवहे
मामन्थाञ्चकृव / मामन्थांचकृव / मामन्थाम्बभूविव / मामन्थांबभूविव / मामन्थामासिव
मामन्थाञ्चकृवहे / मामन्थांचकृवहे / मामन्थाम्बभूविवहे / मामन्थांबभूविवहे / मामन्थामासिवहे
उत्तम  बहुवचनम्
ममन्थिम
ममन्थिमहे
मन्थयाञ्चकृम / मन्थयांचकृम / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविमहे / मन्थयांबभूविमहे / मन्थयामासिमहे
मिमन्थिषाञ्चकृम / मिमन्थिषांचकृम / मिमन्थिषाम्बभूविम / मिमन्थिषांबभूविम / मिमन्थिषामासिम
मिमन्थिषाञ्चकृमहे / मिमन्थिषांचकृमहे / मिमन्थिषाम्बभूविमहे / मिमन्थिषांबभूविमहे / मिमन्थिषामासिमहे
मामन्थाञ्चकृमहे / मामन्थांचकृमहे / मामन्थाम्बभूविम / मामन्थांबभूविम / मामन्थामासिम
मामन्थाञ्चकृमहे / मामन्थांचकृमहे / मामन्थाम्बभूविमहे / मामन्थांबभूविमहे / मामन्थामासिमहे
मामन्थाञ्चकृम / मामन्थांचकृम / मामन्थाम्बभूविम / मामन्थांबभूविम / मामन्थामासिम
मामन्थाञ्चकृमहे / मामन्थांचकृमहे / मामन्थाम्बभूविमहे / मामन्थांबभूविमहे / मामन्थामासिमहे
प्रथम पुरुषः  एकवचनम्
मन्थयाञ्चकार / मन्थयांचकार / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूवे / मन्थयांबभूवे / मन्थयामाहे
मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चक्रे / मिमन्थिषांचक्रे / मिमन्थिषाम्बभूवे / मिमन्थिषांबभूवे / मिमन्थिषामाहे
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूवे / मामन्थांबभूवे / मामन्थामाहे
मामन्थाञ्चकार / मामन्थांचकार / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूवे / मामन्थांबभूवे / मामन्थामाहे
प्रथमा  द्विवचनम्
मन्थयाञ्चक्रतुः / मन्थयांचक्रतुः / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवाते / मन्थयांबभूवाते / मन्थयामासाते
मिमन्थिषाञ्चक्रतुः / मिमन्थिषांचक्रतुः / मिमन्थिषाम्बभूवतुः / मिमन्थिषांबभूवतुः / मिमन्थिषामासतुः
मिमन्थिषाञ्चक्राते / मिमन्थिषांचक्राते / मिमन्थिषाम्बभूवाते / मिमन्थिषांबभूवाते / मिमन्थिषामासाते
मामन्थाञ्चक्राते / मामन्थांचक्राते / मामन्थाम्बभूवतुः / मामन्थांबभूवतुः / मामन्थामासतुः
मामन्थाञ्चक्राते / मामन्थांचक्राते / मामन्थाम्बभूवाते / मामन्थांबभूवाते / मामन्थामासाते
मामन्थाञ्चक्रतुः / मामन्थांचक्रतुः / मामन्थाम्बभूवतुः / मामन्थांबभूवतुः / मामन्थामासतुः
मामन्थाञ्चक्राते / मामन्थांचक्राते / मामन्थाम्बभूवाते / मामन्थांबभूवाते / मामन्थामासाते
प्रथमा  बहुवचनम्
मन्थयाञ्चक्रुः / मन्थयांचक्रुः / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूविरे / मन्थयांबभूविरे / मन्थयामासिरे
मिमन्थिषाञ्चक्रुः / मिमन्थिषांचक्रुः / मिमन्थिषाम्बभूवुः / मिमन्थिषांबभूवुः / मिमन्थिषामासुः
मिमन्थिषाञ्चक्रिरे / मिमन्थिषांचक्रिरे / मिमन्थिषाम्बभूविरे / मिमन्थिषांबभूविरे / मिमन्थिषामासिरे
मामन्थाञ्चक्रिरे / मामन्थांचक्रिरे / मामन्थाम्बभूवुः / मामन्थांबभूवुः / मामन्थामासुः
मामन्थाञ्चक्रिरे / मामन्थांचक्रिरे / मामन्थाम्बभूविरे / मामन्थांबभूविरे / मामन्थामासिरे
मामन्थाञ्चक्रुः / मामन्थांचक्रुः / मामन्थाम्बभूवुः / मामन्थांबभूवुः / मामन्थामासुः
मामन्थाञ्चक्रिरे / मामन्थांचक्रिरे / मामन्थाम्बभूविरे / मामन्थांबभूविरे / मामन्थामासिरे
मध्यम पुरुषः  एकवचनम्
मन्थयाञ्चकर्थ / मन्थयांचकर्थ / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविषे / मन्थयांबभूविषे / मन्थयामासिषे
मिमन्थिषाञ्चकर्थ / मिमन्थिषांचकर्थ / मिमन्थिषाम्बभूविथ / मिमन्थिषांबभूविथ / मिमन्थिषामासिथ
मिमन्थिषाञ्चकृषे / मिमन्थिषांचकृषे / मिमन्थिषाम्बभूविषे / मिमन्थिषांबभूविषे / मिमन्थिषामासिषे
मामन्थाञ्चकृषे / मामन्थांचकृषे / मामन्थाम्बभूविथ / मामन्थांबभूविथ / मामन्थामासिथ
मामन्थाञ्चकृषे / मामन्थांचकृषे / मामन्थाम्बभूविषे / मामन्थांबभूविषे / मामन्थामासिषे
मामन्थाञ्चकर्थ / मामन्थांचकर्थ / मामन्थाम्बभूविथ / मामन्थांबभूविथ / मामन्थामासिथ
मामन्थाञ्चकृषे / मामन्थांचकृषे / मामन्थाम्बभूविषे / मामन्थांबभूविषे / मामन्थामासिषे
मध्यम पुरुषः  द्विवचनम्
मन्थयाञ्चक्रथुः / मन्थयांचक्रथुः / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवाथे / मन्थयांबभूवाथे / मन्थयामासाथे
मिमन्थिषाञ्चक्रथुः / मिमन्थिषांचक्रथुः / मिमन्थिषाम्बभूवथुः / मिमन्थिषांबभूवथुः / मिमन्थिषामासथुः
मिमन्थिषाञ्चक्राथे / मिमन्थिषांचक्राथे / मिमन्थिषाम्बभूवाथे / मिमन्थिषांबभूवाथे / मिमन्थिषामासाथे
मामन्थाञ्चक्राथे / मामन्थांचक्राथे / मामन्थाम्बभूवथुः / मामन्थांबभूवथुः / मामन्थामासथुः
मामन्थाञ्चक्राथे / मामन्थांचक्राथे / मामन्थाम्बभूवाथे / मामन्थांबभूवाथे / मामन्थामासाथे
मामन्थाञ्चक्रथुः / मामन्थांचक्रथुः / मामन्थाम्बभूवथुः / मामन्थांबभूवथुः / मामन्थामासथुः
मामन्थाञ्चक्राथे / मामन्थांचक्राथे / मामन्थाम्बभूवाथे / मामन्थांबभूवाथे / मामन्थामासाथे
मध्यम पुरुषः  बहुवचनम्
मन्थयाञ्चक्र / मन्थयांचक्र / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूविध्वे / मन्थयांबभूविध्वे / मन्थयाम्बभूविढ्वे / मन्थयांबभूविढ्वे / मन्थयामासिध्वे
मिमन्थिषाञ्चक्र / मिमन्थिषांचक्र / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चकृढ्वे / मिमन्थिषांचकृढ्वे / मिमन्थिषाम्बभूविध्वे / मिमन्थिषांबभूविध्वे / मिमन्थिषाम्बभूविढ्वे / मिमन्थिषांबभूविढ्वे / मिमन्थिषामासिध्वे
मामन्थाञ्चकृढ्वे / मामन्थांचकृढ्वे / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चकृढ्वे / मामन्थांचकृढ्वे / मामन्थाम्बभूविध्वे / मामन्थांबभूविध्वे / मामन्थाम्बभूविढ्वे / मामन्थांबभूविढ्वे / मामन्थामासिध्वे
मामन्थाञ्चक्र / मामन्थांचक्र / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चकृढ्वे / मामन्थांचकृढ्वे / मामन्थाम्बभूविध्वे / मामन्थांबभूविध्वे / मामन्थाम्बभूविढ्वे / मामन्थांबभूविढ्वे / मामन्थामासिध्वे
उत्तम पुरुषः  एकवचनम्
मन्थयाञ्चकर / मन्थयांचकर / मन्थयाञ्चकार / मन्थयांचकार / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूवे / मन्थयांबभूवे / मन्थयामाहे
मिमन्थिषाञ्चकर / मिमन्थिषांचकर / मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चक्रे / मिमन्थिषांचक्रे / मिमन्थिषाम्बभूवे / मिमन्थिषांबभूवे / मिमन्थिषामाहे
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूवे / मामन्थांबभूवे / मामन्थामाहे
मामन्थाञ्चकर / मामन्थांचकर / मामन्थाञ्चकार / मामन्थांचकार / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूवे / मामन्थांबभूवे / मामन्थामाहे
उत्तम पुरुषः  द्विवचनम्
मन्थयाञ्चकृव / मन्थयांचकृव / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविवहे / मन्थयांबभूविवहे / मन्थयामासिवहे
मिमन्थिषाञ्चकृव / मिमन्थिषांचकृव / मिमन्थिषाम्बभूविव / मिमन्थिषांबभूविव / मिमन्थिषामासिव
मिमन्थिषाञ्चकृवहे / मिमन्थिषांचकृवहे / मिमन्थिषाम्बभूविवहे / मिमन्थिषांबभूविवहे / मिमन्थिषामासिवहे
मामन्थाञ्चकृवहे / मामन्थांचकृवहे / मामन्थाम्बभूविव / मामन्थांबभूविव / मामन्थामासिव
मामन्थाञ्चकृवहे / मामन्थांचकृवहे / मामन्थाम्बभूविवहे / मामन्थांबभूविवहे / मामन्थामासिवहे
मामन्थाञ्चकृव / मामन्थांचकृव / मामन्थाम्बभूविव / मामन्थांबभूविव / मामन्थामासिव
मामन्थाञ्चकृवहे / मामन्थांचकृवहे / मामन्थाम्बभूविवहे / मामन्थांबभूविवहे / मामन्थामासिवहे
उत्तम पुरुषः  बहुवचनम्
मन्थयाञ्चकृम / मन्थयांचकृम / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविमहे / मन्थयांबभूविमहे / मन्थयामासिमहे
मिमन्थिषाञ्चकृम / मिमन्थिषांचकृम / मिमन्थिषाम्बभूविम / मिमन्थिषांबभूविम / मिमन्थिषामासिम
मिमन्थिषाञ्चकृमहे / मिमन्थिषांचकृमहे / मिमन्थिषाम्बभूविमहे / मिमन्थिषांबभूविमहे / मिमन्थिषामासिमहे
मामन्थाञ्चकृमहे / मामन्थांचकृमहे / मामन्थाम्बभूविम / मामन्थांबभूविम / मामन्थामासिम
मामन्थाञ्चकृमहे / मामन्थांचकृमहे / मामन्थाम्बभूविमहे / मामन्थांबभूविमहे / मामन्थामासिमहे
मामन्थाञ्चकृम / मामन्थांचकृम / मामन्थाम्बभूविम / मामन्थांबभूविम / मामन्थामासिम
मामन्थाञ्चकृमहे / मामन्थांचकृमहे / मामन्थाम्बभूविमहे / मामन्थांबभूविमहे / मामन्थामासिमहे